पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

van het vaadat विक्रमाङ्कदेवचरितम् । [स]° १

सेहे न गर्व: पृथुसाहसस्य यस्येषुभिर्भार्गवमार्गणानाम् ॥ ७७ ॥
तारिदेहे समरोपमर्दसूत्राघशेषस्थितहारदात्रि |
यज्ञोपवीतभ्रमतो बभूव यस्य महतुः क्षणमन्तरायः ॥ ७८ ॥
प्राप्तस्ततः श्रीजयसिंहदेवश्चालुक्यसिंहासनमण्डनत्वम् ।
यस्य व्यराजन्त गज़ाहषेषु मुक्ताफलानीव महायशांसि ॥ ७९ ॥
यस्य प्रतापेन कदर्थ्यमानाः प्रत्यर्थिभूपालमहामाहेष्यः ।
अन्वस्मरंश्चन्दनपङ्किलानि प्रियाङ्कपाली परिवर्तनानि || ८० ॥
प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु ।
सूर्योपलानामिव पार्थिवानां केषां न तापः प्रकटीबभूव ॥ ८१ ॥
यात्रास यस्य ध्वजिनमिरेण दोलायमाना सकला धरित्री ।
आर्द्रावणाधिष्ठित पृष्ठपीठम कम कूर्मपात चकार ॥ ८२ ||
किरीटमाणिक्य मरीचियोचिप्रच्छादिता यस्य विपक्षभूषाः ।
चिताग्निभीत्या समराङ्गणेषु न संगृहीताः सहसा शिवाभिः ॥ ८३
यात्रासु दिक्पालपुरी विलुण्ठ्य न दिग्गजान्केवलमग्रडोद्यः ।
पलायितास्ते जयसिंघुराणां गन्धेन सप्तच्छदबान्धवेन || ८४ ॥
अपारवीरव्रतपारगस्य परामुखा एवं सदा विपक्षाः |
अधिज्यचापस्य रणेषु यस्य यशः परं संमुखमाजगाम ॥ ८५ ॥
यशोषतसं नगरं सुराणां कुर्वन्त्रगर्वः समरोत्सवेषु ।
न्यस्तां स्वहस्तेन पुरंदरस्य य: पारिजातस्त्रजमाससाद ॥ ८६ ॥
तस्मादभूदाहवम युदेव स्त्रैलोक्यमापरनामधेयः । ॥ ६४॥
यन्मण्डलायं न मुमोच लक्ष्मीराजलोत्थाः ।
आख्यायिकासोनि कथाद्भुतेषु यः सर्गप्रशस्तिः || ६५ ॥
पवित्रचारित्रतया कवीन्द्ररारोपित

● कुळानासुपरि Ms.~-I. 61. °धाराः I. 79. Ms. om. महा०.