पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

द्वीपक्षमापाल परंपराणां दोर्षिकमा दुत्खननोन्मुखास्ते |
विष्णोः प्रतिष्ठेति विभीषणस्य राज्ये परं संकुचिता बभूवुः ॥ ६६ ॥
द्वोपेषु कर्पूरपरागपाण्डुण्यासाद्य लोलापरिवर्तनानि ।
भ्रान्त्या तुषाराद्रि तटे लुठन्तः शीतेन खिन्नास्तुरगा यदीयाः ॥ ६ ७ ॥
श्रीतलपो नाम नृपः प्रतापी क्रमेण सशविशेषकोभूत् ।
क्षणेन यः शोणितपङ्कशेषं संख्ये द्विषां वोररसं चकार ॥ ६८ ॥
विश्वंभरा कण्टकराष्ट्रकूट समूलानर्मूलनकोषिदस्य ।
सुखेन यस्पान्तिकमाजगाम चालुक्यचन्द्रस्य नरेन्द्रलक्ष्मीः ॥ ६९ ॥
शौर्योमणा स्विन्नकरस्य यस्य संख्येष खङ्गः प्रतिपक्षकालः ।
पुरंदर प्रेरित पुष्पवृष्टिपरागसङ्गन्निविडत्वमाप |॥ ७० ॥
यस्यामनश्यामलखड्डपट्टजातानि जाने धवलत्यमापुः ।
अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुटनाद्यशांसि ॥ ७१ ॥
स्फूर्जदा शोहंस बिलासपात्रं निस्तॄंशनीलोत्पलमुत्प्रमं यः ।
उत्तंसहेतोरिव वीरलक्ष्म्याः संयामलीलासरसश्चकर्ष ॥ ७२ ॥
विधाय सैन्यं युधि साक्षिमात्रं दासीकृतायाः प्रतिपक्षलक्ष्म्याः |
यः प्रातिभाव्यार्थमिवाजुहाष महीभुजः शत्रुनरेन्द्र कीर्तिम् ॥ ७३ ॥
चालुक्यवंशामलमौक्तिक श्रीः सत्यापोभूद्ध भूमिपालः ।
खड्डेन यस्य स्रुकुटिकुषेय द्विषां कपालान्यपि चूर्णितानि ॥ ७४ ॥
यस्येषवः संयुगयामिनीष प्रीतप्रतिक्ष्मापतिमौलिरत्नाः |
मिन्दतेस्म खड्डान्धकारे रिपुचक्रवालम् || ७५ ॥
विधाय रूपं मरावे.
कलेरिवोत्सारण कारणेनेपेष सलीलमाकृष्टधनुर्गुणस्य |
स्वाभाविका दुष्ण गमस्तिभासः
I. 38. चर्केस्म Ms.
चाणि चुम्बन्भेिष चापदण्डः ॥ ७६ ॥

इच्छिद्रविशारदानाम् ।