पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क device NANTE র विक्रमाङ्कदेवचरितम् । .

हेमाचलस्यैव कृतः शिलाभिरुदारजाम्बूनदचारु देहः ।
अथाविरासीत्समटस्त्रिलोकत्राणप्रवीण श्शुलुकाद्विधातुः ॥ ५५ ॥
प्रस्थाप्य शक्रं धृतिमान्भवेति इर्षा श्रुपारिप्लवक्सहस्रम् |
स शासनात्परुहासनस्य मरुद्विपक्षक्षयदीक्षितोभूत् ॥ ५६ ॥
क्ष्माभृत्कुलानामुपरि प्रतिष्ठामवाप्य रत्नाकरभोगयोग्यः ।
क्रमेण तस्मादुदियाय वंशः शौरेः पदाद्गाङ्ग इव प्रवाहः ॥ ५७ ॥
विपक्षवीराद्भुतकीर्तिहारी हारीत इत्यादिपुमान्स यत्र ।
मानव्यनामा च बभूष मानी मानव्ययं यः कृतवानरीणाम् ॥ ५८ ॥
मिलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डना ने |
मुखानि वैरिप्रमदाजनस्य यद्भूपतीनां जगदुः प्रतापम् ॥ ५९॥
उत्खात विश्वोत्कट कण्टकानां यत्रोदितानां पृथवीपतीनाम् ।
क्रीडागृहप्राङ्गणलीलयैत्र बभ्राम कीर्तिभुवनत्रयेपि ॥ ६० ॥
यत्पार्थिवैः शत्रुकठोरकण्ठैपीठास्थिनिर्लोठनकुण्ठधारः ।
निन्थे कृपाण पटुतां तदीयकपालशाणो पलपट्टिकासु || ६१॥
निरादरश्चन्द्रशिखामणौ यः प्रीतेपि लोकत्रितयैकवीरः ।
क्षिपन्कृपाणं दशमेपि मूर्ध्नि स्वयं धृतः क्ष्माधरराजपुत्र्या ॥ ६२ ॥
प्रसाध्य तं रावणमध्युवास यां मैथिलीशः कुलराजधानीम् ।
ते क्षत्रियास्त | मदात कीर्ति पुरीमयोध्यां विदधुर्निवासम् ॥ ६३॥
जिगीषव: कोपे विजित्य विश्वं विलासदीक्षारसिकाः क्रमेण ।
चक्रुः पदं नागरखण्डचुम्बि पूगमायां दिशि दक्षिणस्याम् ॥ ६ ४ ॥
तदुद्भवैर्भूपतिभिः सलीलं चोलीरहः साक्षिणि दक्षिणाब्वेः ।
करीन्द्रदन्ताङ्कुरलेखिनीभिरलेखि कूले विजयप्रशस्तिः || ६५ ॥

६ [स 1. 55. ब्राण Ms. pr. m. - I. 57. ० कुळानासुपरि Ms. --I. 61. ° धाराः Ms.