पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १.] विक्रमाङ्कदेवचरितम् ।

निवेदित चारजनेन नाथ तथा क्षितौ संप्रति विठषो मे ।
मन्ये यथा यज्ञविभागभोगः स्मर्तव्यतामेष्यति निर्जराणाम् ॥ १४ ॥
धर्महामत्र निवारणाय कार्यस्त्वया कश्चिदवार्यवीर्यः ।
रखेरियांशुप्रसरेण यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥ ४५ ॥
पुरंदरेण प्रतिपाद्यमानमेषं समाकर्ण्य वचो विरिञ्चिः ।
संध्याम्बुपूर्ण चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥ १६ ॥
प्रकोष्ठपृष्ठस्फुरदिन्द्रनीलरत्नावलीकङ्कणडम्बरेण |
बन्धाय धर्मप्रतिबन्धकानां बधन्सहोत्थानिव नागपाशान् ॥ १७ ॥
उत्तर्जनीकेन मुहुः करण कृताकृतावेक्षणबद्धलक्षः |
रुषा निषेषन्निव चेष्टितानि दिक्पालवर्गस्य निरर्गलानि ॥ १८ ॥
भोगाय वैपुल्यविशेषभाजं कर्तुं धरित्रों निजवंशजानाम् ।
केयूरसंक्रान्त विमानमङ्ख्या भुजोद्धृतक्ष्माभूदिवेक्षमाणः ॥ १९ ॥
अवर्षगर्वस्मितदन्तुरेण विराजमानोघरपल्लवेन ।
समुत्थितः क्षीरविपाण्डुराणि पीत्वेष सद्यो द्विषतां यशांसि ॥ ५० ॥
सुवर्णनिर्माणमभेद्यमस्त्रैः स्वभावसिद्धं कवचं दधानः ।
जयश्रियः काञ्चनविष्टराभं समुद्रइन्भुन्भतमंसकूटम् ॥ ५१ ॥
स्वःसुन्दरीवृन्दपरिग्रहाय दत्तोञ्जलिः संप्रति दानवेंन्द्रैः ।
इति प्रहर्षादमराङ्गनानां नेत्रोत्पलश्रेणिमिरचर्च्यमाणः ॥ ५२ ॥
अपि स्वयं पङ्कजबिष्टरेण देवेन हृष्टश्विरमुत्सुकेन |
वाञ्छाविक प्रस्तुतवस्तुसिद्धिसविस्मयस्मेरमुखाम्बुजेन ॥ ५३ ॥
कषोपले पौरुषकाञ्चनस्य पङ्के यशः पाण्डुसरोरुहाणाम् ।
व्यापारयन्दृष्टिमतिप्रहृष्टामवाप्त पाणिप्रणये कृणणे ॥ ५४ ॥

22 1. 47. बहून्सहोत्या° Ms. - I. 51. विठुर Ms. - अंशकूटम् Ms. --I. 53, दानवेन्द्र Ms. ~~1, 53 °प्रस्तुत° MB.