पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १८] विक्रमाकुदेवचरितम् ।

यः स्त्रीराज्यं व्यजयस जयापीडसुल्यप्रभावः ।
तत्र श्लाघामसहत पुनर्नैकवीरः स यस्मा-
सीडोभूपि रघुपती ताडके ताडकायाः ॥ ५७ ॥
यत्खड्गस्य स्मरणवशतः कालजिङ्गासनाभे-
खासोल्लासत्रुटित मदनोन्मादमुद्रा नरेन्द्राः |
हर्ष वर्षाजलदपटले कुन्तलेखनानां
क्षोणीलेखास्वपि च मुमुचुः शादलश्यामलासु ॥ ५८ ॥
दृष्टा देव्याः कुचपरिसरे हर्षदेवस्य मातु-
स्तुष्टः सेवानतधनपतिप्राभृतैकावलीं यः ।
कर्ते वाञ्छन्नखिलभुवनाश्चर्यमस्थोपकारं
प्रत्यानीते रघुपतिशरैः पुष्पके खेदमाप ॥ ५९ ॥
खड्ड कुण्ठीभवति शिरसां छेदतः खेदमागा-
यः शाणार्थी हरशिखरिणा प्राग्गृहीतोज्झितेन ।
"यः पौलस्त्यं तमपि जितवान्सोपि यस्योपमायां
शङ्के लोकोत्तरगुणनिधेर्मुद्रितो रामभद्रः ॥ १० ॥
मन्थक्षोणीधरविलिताम्भोधितीव्रक्रुद्वेष
एमाभृन्मूलान्यपि दलयति व्यायतैर्या तरंगेः ।
सेनाचक्रक्षपितसलिलां तां चकार स्थलं यः
श्रीकाश्मीरक्षितिकुमुदिनीचन्द्र माश्चन्द्रभागाम् ॥ ६१ ॥
धत्ते यस्यास्तपन दुहितुः शेषकहोललीलां
नीलच्छाया तुरगपटली भास्करस्याधुनापि ।
तां कालिन्दीं सकलजयिनो यस्य सेनासमूहः
पृथ्वीलीलालुलितकबरीमेचकामाचचाम ॥ ६२ ॥

XVIII, 59 प्राभूतै: कावली Ms.--XVIII. 61. °कश्मीर Ms.