पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

संख्योत्सङ्गादपसृतवतां भूभुजां वल्लभा श्रीः
खड्ने यस्य द्विपमदमषीप डुलिप्ते लुलोट ॥ ५१ ॥
दर्पा भातप्रतिमटनृपत्रात से नाशिरांसि
त्यक्त्वा सान्द्रोल्लसदसिलता शैवलश्यामलानि ।
हेमाम्भोजप्रतिमवदनालोकनादेव यस्य
प्राप्ता लक्ष्मीश्चरणनिकटं कीर्तिहंसावतंसा ॥ ५२ ॥
दिग्यात्रासु स्फटिकविशदच्छायमच्छोदमेत्य
साम्यन्निन्द्रायुधखुरपुटोस् |
कादम्बर्याः परिजनमसौ मर्त्यलोकैक चन्द्र-
चन्द्रापीडस्तुतिषु विदधे संकुचद्वाग्विलासम् ॥ ५३ ॥
येनोदीच्यां दिशि गतवता वन्दितोसौ गिरीन्द्र
श्चञ्चन्चण्डीपतिषपखुरक्षोदलेखावतंसः ।
शङ्के लङ्कापतिकरतलोत्क्षेपलोलस्प यस्य
त्रस्ताः केचित्तलमुषि गणा नाघुनाप्युच्छ्रसन्ति ॥ ५४ ॥
धृत्वा काश्चित्कन ककपिशा: कौतुकादाक्षकन्या:
प्रत्यागच्छन्धनपतिपुरादुत्तरं मानसं यः |
दत्ताश्लेषं हरमुकुटतः त्रस्तया नाकनचा
हेमाब्जानामकृत वसर्ति मानसादाहृतानाम् ॥ ५५ ॥
यस्पोदारां परिकलयतः शस्त्रशास्त्रप्रतिष्ठां
द्वे मेयस्यौ जगति विदिते श्रीश्च वाग्देवता च ।
एका भेजे भुजमभिनवाम्भोदनोलातपत्रा
वेतच्छसायितसितयश चन्द्रिकान्या मुखेन्दुम् ॥ ५६ ॥
अश्वैः कृत्या पवनगतिमिर्लङ्घनं घालुकाध

XVIII. 53 भाम्यानि टोचूंकि तासु • Ms. XVIII 56 भस्तया Me १५८ [स c