पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १८] विक्रमाङ्कदेवचरितम् ।

चक्रे धाम त्रिभुवनगुरोः सा वितस्तासमीप
कामाराते: शिखरनिकरक्षुण्णनक्षत्रमार्गम् ।
कूज का चीनिषहापेहितज्याव्यनिर्नर्तकीनां
यस्योपान्ते भवति न भवक्रोधपात्रं मनोभूः ॥ ४६ ॥
यस्या भ्राता क्षितिपतिरिति क्षात्रतेजोनिधानं
भोजक्ष्यामृत्सदृशमहिमा लोहराखण्डलोभूत् ।
शङ्के लक्ष्म्याः शिरसि चरणं न्यस्य वक्षःस्थितायाः
प्राप्ता लीलातिलकतुलनां यन्मुखे सूक्तिदेवी ॥ १७ ॥
यस्य प्राप्ताद्भुतपरिणते: कर्कशे तर्कमार्गे
त्यागः कासां विचरति गिरां गोचरे कान्तकीर्तिः |
येन न्यस्ता दलितविपदां कोविदानां गृहेषु
श्रीदद्यापि स्वपिति ललनाभूषणानां निनादैः ॥ ४८ ॥
गण्डा भोगोडमरषिलुटहाष्पधाराशतेन
व्यातन्वानः कुषयुगतटी: पङ्किला: सुन्दरीणाम् |
पस्य क्रीडाकवलमकरोद्वाजपुर्या: प्रताप
बाहुबहुस्थलकमलिनीराजहंसाम्बुवाहः ॥ ४९ ॥
श्रोणीबन्वे कुवलपहूशां द्रागवज्ञारसज्ञैः
पार्श्वद्वंद्वेप्यतनुत सभामण्डनं पण्डितालीम् ।
रत्नच्छायाच्छुरणसुभगस्वर्णपत्तावमानी
मानो मेने श्रषसि च कथां वैष्णव भूषणं यः ॥ ५० ॥
पुण्येरै रायत कारेकरोचण्डदोर्दण्डशाली
देव्यां तस्यां कळशनृपतिस्तस्य जातस्तनूजः |

XVIII. 49. गंडभोग° Ms. - XVIII 50. शुभग Ms. - XVIII. 51. कफस Ms.