पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

मग्ये यस्याः स्थितिमनुपमां सापि कुण्ठानु कर्त
वैकुण्ठोरःस्थलजलधरोत्सङ्गसौदामिनी श्रीः ॥ ४० ॥
तस्यात्यामव्रतविलसित कः परिच्छेदमुद्रा-
माधिष्कर्ते प्रभवति दयाक्षान्तिदाक्षिण्यसीम्वः ।
लक्ष्मी यस्याः क्षितितलगतां पाददासीमकार्षी-
द्भुर्तुः क्षोणीपतिशतशिखारत्नशाणः कृपाणः ॥ ४९ #
नो कायस्थैः कुटिळलिपिभिर्नो विटेश्चाटुक्षै-
में प्रत्यक्षस्तवनपटुभिलुण्ठिता गायनैश्च ।
देवागारद्विजगुरुगृहाण्येष यत्संगृहीता
[स
याता लक्ष्मीर्निजचपलतादोषशुद्धयर्थिनीय ॥ ४२ ॥
श्रीकाश्मीर क्षितिभुजि गते षश्यतां यहुणाना-
महुश्चिन्तालमपरिचयं कानि नान्तःपुराणि |
स्वच्छा कीर्तिर्नभसि विसिनीपत्तमित्रे ठुलोठ
क्ष्योतद्वारासलिलमकरोदामलक्ष्मीः कृपाणम् ॥ ४३॥ ·
कीर्तिज्योत्स्नास्नपितभुवनश्रीरधिष्ठानमध्ये
शोभाज्येष्ठं मटमकुरुत स्त्रीयनामाकितं सा |
यस्मिन्विद्यारसिकमनसामास्पदे देशिकानां
का नामाक्ष्णोर्वजति न सुधीः ॥ ४४ ॥
माण्डागारण्यकृत विदुषां सा स्वयं भोगभाि
स्वातन्त्र्येण ग्रहणमवनेर्ब्राह्मणानामयादीत् ।
यामस्तम्बेरमसहचरस्फूर्जदाशागजेन्द्र-
क्षोणीकोशप्रणयिनि यशस्यैष रक्षामकार्षीत् ॥ ४५ ॥

XVIII. 41. ब्व:कर्तुं Ms.- XVIII. 42. छुदिना M8.-- XV ० ● बने Ms.