पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १८] विक्रमाङ्कदेवचरितम् ।

धीतः क्षोणीवलयजयिना जन्हुकन्याजलेषु ॥ ३४ ॥
कर्तुं को तिलक मलकागोपुराणां गतेन
क्रौञ्चस्याङ्गे भूगपतिशरच्छिद्र मद्रे विलोक्य |
येन क्रीडालवशबलिताः पीवरे बाहुदण्डे
चण्डण्याने धनुषि च रुषा सूत्रिता दृष्टिपाताः ॥ ३५ ॥
सिद्धैरप्यासिततटभुषः स्नातसप्तर्षिहस्त-
न्यस्तभ्राम्यत्तिलतिलकितस्रोतसो मानसस्य |
यत्कान्ताभिः शिरसि विधृताः सारसौभाग्यलोभा-
कैलासस्थत्रिनयनवधूक्षालिताङ्गास्तरंगाः ॥ २६ ॥
यः संतोषं चरितविषये पूर्वपुंसां न भेजे
सारग्राही रघुपतिकथामत्सरादेकषीरः |
चक्रुः क्रीडोद्धृतहरगिरेस्ते हि रोहकलङ्का
लङ्काभर्तुर्भुजतरुवनच्छेदनं नार्धचन्द्रैः ॥ ३७ ॥
चम्पासीम्नि क्षितिपतिकथावानि दार्माभिसारे
गतीषु क्षितिषु भवने भर्तुलक्षोणिमर्तुः ।
क्रीडाशैलीकृत हिमगिरेहासभोतव यस्य
ग्राम्यत्याज्ञा सुकृतवसतेभूप्रतापोदयानाम् ॥ ३८ ॥
कृत्वा मध्ये मठमनुषमोत्तुदुर्गा
बैतस्त्येन ग्रथित परिखारेखमम्भोमरेण ।
लग्नाः शृङ्गेर्नभसि विजयक्षेत्रभट्टाप्रहाराः
प्राकारत्वं कलिमयभिदे येन धर्मस्य नीताः ॥ ३९ ॥
देवी तस्य प्रचुरयशसश्चन्द्रिकेवेन्दुजाता
याता ख्याति जगति सुभटेत्यादिभार्या बभूव ।

XVIII, 37 च्छेदन Ms.