पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- स० १८] विक्रमाङ्कदेवचरितम् ।

धाम योमाङ्गणतिलकतां क्षेमगीरीश्वरस्य |
रामा रामानुकरणविषौ यत्र नाट्यप्रयोगे
योगस्थानामपि सपुलकं गात्रमासूत्रयन्ति ॥ २३ ॥
संग्रामोर्षीपरिषृढमठप्रान्त सोमन्तितो सौ
S
यस्मिन्नदणोविंतरात सुधां चन्द्रसीमाप्रदेशः |
यत्रानन्तक्षितिपतिकृतास्ते वितस्तोपकण्ठे
याताः कान्त्या हरभवलया हारतामग्रहासः ॥ २४ ॥
गर्जनातायनविततयः शास्त्रोष्टर-
स्ताः काष्टीलद्विजवसतयो यत्र नेत्रोत्सवाय |
यास त्रास विद्धति कळेदर्शनादेव विप्राः
सायं प्रातः प्रहुतहुतभुग्धूमधूम्रैः शिरोभिः ॥ २५ ॥
यत्रानन्तक्षितिगृहिणीशंकरागारपार्श्वे
सङ्गिना त्रिभुवन मनोरञ्जनं गजधाम |
खास्तमरितं यत्र पारापतानां
दक्षाः कण्ठध्वनिषु शनकैः पौरकन्या भवन्ति ॥ २६ ॥
यत्क्षेत्रेषु स्थितिमरचयदल्कलं यत्सिपेषे
जाने जैत्रं किमपि तपसस्तस्य माहात्म्यमेतत् ।
तत्रत्यस्य प्रथमवयसः स्त्रीजनस्याङ्ककानां
यत्काश्मीरं कनकमुठ्ठदामन्तरङ्गत्वमेति ॥ २७ ॥
गेहं यत्र प्रवरगिरिजावलभस्माद्भुतं त
स्केषामाशां सुरपतिपुरारोपणे नातनोति ।
यद्यातस्य प्रवरनृपतेद्य शरीरेण सार्धं
स्वर्गद्वारप्रतिममुपरिच्छिद्रमद्यापि धत्ते ॥ २८ ॥

XVIII. 25 काशल: दशनादेव Ms. '; s