पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १८] विक्रमाङ्कदेवचरितम् ।

किंचिठ्ठीलामसृणमुकुलाः कामिनीदृष्टयस्ताः ।
यासां त्रासाकुलितहरिणप्रेयसीभङ्गुराणा-
मुत्सङ्गस्थः किमपि भजते चापलं पुष्पचापः ॥ १२ ॥
यस्य भ्राम्यद्रमरपटलश्यामके लिङमाणा-
मारामाणामविरलतया कोप्यसौ संनिवेशः ।
यस्मिन्रामाः कुसुमधनुषं हम्भिरुन्मार्गभर्ग-
क्रोधज्वालाकिसलयचये सुप्तमुत्थापयन्ति ॥ १३ ॥
अङ्कालङ्कापतितरलिताद्याः शिला विप्रकीर्णाः
प्राध्यैतासां स्फटिकशिखरी वेद्मि पर्यत्सुकोपि ।
आस्ते गौरीपतिवृषखुरक्षोदचिन्हान्यपश्य-
न्यद्रेहानां कलहविमुखः स्फाटिकेष्षङ्गणेषु ॥ १४ ॥
यक्षग्रस्ता धनपतिपुरी निष्कलङ्का न लङ्का
सातन्त्र त्रिदशनगरी मेरुपृष्ठेधिरूढा |
इत्यप्राध्यप्रतिभटतया नूनमच्चैः सगर्व
यत्प्रद्युम्न क्षितिधर निभादुत्तमाङ्ग बिभर्तेि ॥ १५ ॥
काव्यं येभ्यः प्रकृतिसुभगं निर्गतं कुङ्कुमं च
च्छायोत्कर्षाद्भवति जगतां वल्लभं दुर्लभं च ।
यस्मिन्मन्तः स्थितवति जगत्सारभूते प्रयाताः
काश्मीरास्ते नियतमुरगाधीशरक्षास्पदत्वम् ॥ १६ ॥
लीलावलगत्सरसमसृणभूविलासानि यासां
कन्दपस्त्री यदि युगशतैः शिक्षते वीक्षितानि ।
रामाः झ्यामा रमणरुचयस्ताः कियत्यो न यस्मि

- XVIII. 14. प्राप्तैतासां Ms.- XVIII. 15. नि:कलंका Ms. - XVIII. 16. ● मुभगं Ms. - XVIII 17. Ms bas twice.