पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | [स० १८

यत्र स्त्रीणामापे किमपरं जन्मभाषावदेव
. प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च ॥ ६ ॥
मन्ये मन्याचलविदलितान्निर्गता दुग्धसिन्धो-
त्या यस्मिन्न मृतलहरी सत्कवीनां वचांसि |
प्रेमाकूतं कुवलयदृशां शोकरै: पूरयन्ती
द्राक्षाखण्डेष्वमृत किरणापाण्डुषु स्थैर्यमाप ॥ ७ ॥
दुर्लक्षत्थं कलियुगदृशां पते ब्रह्मास्त्रा
क्षिप्त्वा विद्याविभवमखिलं यत्र विश्वासधान्त्रि |
स्थाने तत्र त्रिनयनगुरोर्निर्जने नूनमद्धेः
सा वाग्देवी भजति शमिताशेषतापा तपांसि ॥ ८ ॥
तीरप्रणयिभवनवातयातायनस्थ-
स्वैरकोडोच्छलितमिथुनच्छिन्नहारावकीर्णा |
यस्योत्सङ्ग कुलसरिदसौ नीलकण्ठप्रसूता
धत्ते तारातिलकितनभःसङ्गिङ्गानुकारम् ॥ ९ ॥
स्नानक्रोडाव्यत्तनसमये कुङ्कुभं कामिनीनां
यत्रोत्तार्य स्तनपरिसराद्गृह्णती कान्तमङ्गे ।
ईर्ष्यामर्षादिय निरवधेविहस्तवितस्ता
कर्षत्यासां प्रतिकल मलिश्यामलान्केशपाशान् ॥ १० ॥
यस्मिन्कापि स्फुरति ललिता श्रीः कटाक्षच्छटासु
श्रीमद्भहारकमठपुरोपान्तसीमन्तिनीनाम् ।
या निःशङ्कं श्रुतिकुवलयस्थापलापप्रवृत्ता
भग्ना] किंचित्परिमलमिलद्भृङ्गकोलाहलेन ॥ ११ ॥
यस्मिन्तह्याः कथमशिथिलमेङ्खितभूलतानां

XVILE. 7. प्रमाकूर्त; °किरणराण्डर Ms.- XVIII. 10. निरवधिव● Ms.-- XVIII. 12. * प्रेषित Ms.