पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १७] मिक्रमाङ्कन्देषचरितम् ।

निरन्तरं ब्रह्मपुरीभिरावृतं चकार तत्रैव पुरं स पार्थिवः ।
विरिञ्चिलोकात्सुरलोकतश्च याद्वेभूष्य भागाविव कौतुकात्कृतम् ॥२९॥
क्षपासु यत्रैकमपास्य चुम्बति द्वितीयवातायनमङ्गनामुखे ।
विशङ्कितः सौधषिटङ्कलङ्घनात्प्रविश्य मध्यं व्रजतीव चन्द्रमाः ॥३०॥
यदीयसोपानपथाधिरोहणे नितम्बिनीनां विनिपातभीतित: ।
मयूखदण्डैस्तपनीयनिर्मिताः करावलम्वं ददतीव मित्तयः ॥ ३१ ॥
यदग्रवातायनशृङ्गसद्मनामतीव तुङ्गत्वमवाप दूषणम् ।
यदत्र चित्रस्थितकुञ्जरक्रुधा प्रधावनं शक्रगजस्य शङ्कयते ॥३२॥
स्थितासु यत्रोपरि भूमिकुट्टिमस्थलीषु तुङ्गासु निरन्तरासु च |
त्यजन्ति मार्गे तुरगाः कियत्यपि ध्रुवं निरालम्बगतिश्रमं रखे ॥३३॥
निशासु यत्र प्रतिबिम्बवर्त्मना समागतश्चारुदृशां निशाकरः ।
विला सदोलायितकुण्डलाहृतः कपोललावण्यजले निमज्जति ॥ ३४ ॥
पिता हरिः श्रीर्जननी तयोरिदं पुरं ममैवेति विचिन्तनादिव ।
अजस्त्रमन्याय सहस्रकारिणः स्मरस्य यत्रास्ति न कश्चिदङ्कुशः॥ ३५॥
ददी स दानानि महान्ति षोडश प्रतापशाली प्रतिपर्व पार्थिवः ।
सदन्तिकाद्दानजलैः सकमान्निपातमीत्येव कलिः पलायितः ॥ ३६ ॥
भवन्त तुङ्गेषु सुवर्णराशिषु प्रदानशीलस्तृणबुद्धिमेव सः ।
बभूव लोभास्पदमस्य भूपतेर्यशः परं चन्दनपिण्डपाण्डुरम् ॥ ३७ ॥
• सुवर्णदानप्रवणेत्र शङ्कितः सुवर्णशैलः शिखरैः समुन्नतैः ।
समस्पृशत्पारदपिण्डशङ्कया विषाण्डुरत्वार्थमिवेन्दुमण्डलम् ॥ ३८ ॥
रिपुं विजित्य द्विजकल्पशाखिना कृतेमुना हेमतुलाधिरोहणे ।
गिरेरगस्त्यागमशङ्कया चिराइभूव तस्योन्नमने मनोरथः ॥ ३९ ॥

XVII. 30. ०ळाङ्घनात् Ms.- XVII. 32. शंकते Ms.- XVII. 37. बुद्धिरेव Ms - XVII. 38. पारन● Ms.