पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.: १३४ विक्रमाङ्कदेवचरितम् |

चपुषि त्रिदिवौकसां परं सह पुष्पैरपतच्छिलीमुखा: ॥ ७२ ॥
यद् नेकपताकिनीभटक्षयमेकः समनीकमूर्धनि |
स चकार चुलुक्यपार्थिवस्तदभूस्कस्य न वर्णनास्पदम् ॥ ७३ ॥
चकितेव कबन्धताण्डवैः समरप्राङ्गणरङ्गभूमिषु |
[स
परिदृष्टपराक्रमं भुजं विजयश्रीः क्षितिभराश्रिता ॥ ७४ ॥
कथचे परितः कृतस्थितीनभुजयोग्यप्तिविबन्धकारिणः ।
कमलप्रतिमेन पाणिना विशिखान्सस्मितमुच्चखान सः ॥ ७५ ॥
सबभार शिरस्त्रमण्डलस्थित नाराच सहस्त्रभारतः ।
प्रणमन्निव संगरश्रियं क्षणमूर्ध्वानतकंधरं शिरः ॥ ७६ ॥
रिपुशोणितबिन्दुमुद्रितौ स बिभर्तिस्म भुजौ महाभुजः ।
क्षपितप्रतिपक्षशेखरच्युतरक्ताङ्करदन्तुराविव ॥ ७७ ॥
रणसीमान तंत्रतत्र ये विशिखैः क्ष्मातिलकस्य कीलिताः ।
अपतन्त्रपि धावतां न ते करिणां कुम्मतटीविटङ्कृतः ॥ ७८ ॥
आये नाथ विमुक्त कैतवं किमु मूर्छामिषमीलिते दृशौ ।
न तवायमुपेक्षितुं क्षणः सुभटस्वामिचमूपराभवम् ॥ ७९ ॥
पुरुषाः सुरधाम्रि दुर्लभास्तादेहायान्ति निलिम्पपांसुलाः ।
अलमेतदुपाधिनामुना माये कामिन्यवधोरणेन ते ॥ ८० ॥
विदितं यदयं विगाइसे सुभट श्वाससमीरगोपनम् ।
सुरवारपुरंधिचुम्बनादिह ते नूतनमस्ति सौरभम् ॥ ८१ ॥
मम भाग्यविपर्ययादिदं त्वमपर्यन्त मधैर्यमाश्रितः ।
अहहाभिसरन्ति संपदश्चपलाः स्वामिगृहादनङ्कुशाः ॥ ८२ ॥
चलितोसि सुराङ्गनागृहं मम सौभाग्यविपर्ययाद्यदि ।

॥ XV. 73. पताकिने Ms. - XV. 75. विशिखास ● Ms. --XV. TE क्षणमनन Ms. - XV. 77. भुजो M.s. [1]