पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १५] विक्रमाङ्कदेवचरितम् ।

प्रमदाघनपीवरस्त नरमरणस्मेरमुखो बभूव सः ॥ ६६ ॥
निपतन्तमसौ निवारयन्नरिनाराचमिभस्य मूर्धनि
चरणेन निहत्य पृष्ठतः सुरपुष्पप्रकरैरपूर्यत ॥ ६२ ॥
करटिध्वजदण्डसङ्गिनीं प्रतिषीरप्रहितां शरावलिम् ।
जयकीलकमालिकामिव क्षितिपालः सविलासमैक्षत ॥ ६३ ॥
असिना विशिखैः सतोमरैः सहसा कुज्जरधावनेन च ।
स सहस्रमिषोद्हन्करान्प्रतिपक्षक्षयदीक्षितोभवत् ॥ ६४ ॥
तमवेक्ष्य तुरंगवाहिनीहठनिर्लोठनबद्ध कौतुकम् ।
तुरगावलिरंशुमालिनः कलयामास गुणाय दूरताम् ॥ ६५ ॥
असिधेनु विलूनकंधरैः समदाधोरण मस्तकैरसौ ।
पृथिवीन्दुरपूरयन्महीं युगपद्दयां च यशोभिरुद्धः ॥ ६६ ॥
अपि शैलविटङ्कमेदिभिर्विशिखैस्तस्य निवेशितव्यथाः ।
द्विषतां करिणः पलायिताः शरणं दिग्विरदानिषागमन् ॥ ६७ ॥
प्रतिवीरविमुक्तमार्गणमाघट्टितकङ्कटोस्थितैः ।
शिखिभिः स बहूनकल्पयत्समराम्भोनिधिवाडवानिव ॥ ६८ ॥
रणसीमाने तेन वैरिणो विजयश्रीविरहाद्विषादिनः ।
गंजमौक्ति करेणुपाण्डुराः समनीयन्त तपस्वितामिव ॥ ६९ ॥
करिपादवि पाटितोद्भटप्रतिभूपालकपालकपरः ।
भुवनत्रयभाण्डपूरणक्षमकीर्तिः समरे चचार सः ॥ ७० ॥
न स कोपि कठोरपाटवः प्रतिभूभृत्कटके भटोभवत् ।
शरवर्षकृताभिभाषणः क्षणमस्याभिमुखो बभूव यः ॥ ७१ ॥
क्षणमात्र विसूत्रिताखिल प्रतिपक्षस्य चुलुक्यभूपतेः ।

7 XV. 64 °टूहल्क° Ms. - XV. 68. प्रतिवीरमुक्त; मर्गण Ms.XV. 71. भाषणक्ष Ms.