पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | [स० १

मनिर्झरिणतटस्थली कलहंसीभिरूपासितामिव ॥ २८ ॥
ननु कस्य निवेश्यतामिदं शिरसि प्राज्यभुजस्य भूभुजः ।
पद्मेकमधारयन्त्रित ध्रुवमुञ्चत्रिपदनिभेन ये ॥ २९ ॥
कृतसंनद नास्तथा विधाः करिणो यत्र सहस्रशः स्थिताः ।
मदलुब्ध मधुव्रतस्वनैरगमन्यामिकतामिव श्रियः ॥ ३० ॥
जलराशिनिवेशसंकटा जवरोधाय बभूव भूरियम् ।
कविकां दशनैरखण्डयन्निति कोपादिव ये मुहुर्मुहुः ॥ ३२ ॥
अवलम्बविडम्बनामिमां तरणेर्हन्त हया हसन्ति नः ।
वसुधामिति मत्सरादिव क्षपयन्तिस्म परिक्रमेषु ये ॥ ३२ ॥
अवलोक्य रस्तुरंगमान्नववैदूर्यनिभे नमस्तले ।
हरितासु तृणस्थलीषु ये विहरन्तिस्म वियद्रमादिव ॥ ३३ ॥
वदनस्थित फेनमण्डलच्छलतो दुग्धपयोधिनेष ये ।
निजसूनुतुरंगशङ्कया परितोषादुपसृत्य चुम्बिताः ॥ ३४ ॥
खरघट्ट वैरिकुट्टि मस्फुटितैङ्गिकणैः कदार्थताः ।
न निघर्षमा रचिटुलैर्ये क्वचिदेव वर्त्मनि ॥ ३५ ॥
निकट स्थित मेघडम्बरैः सुरचापैरिव तैस्तुरंगमैः ।
यदुदञ्चयतिस्म साध्वसं जगतां वज्रनिपातनिष्ठुरैः ॥ ३६ ॥
हृदयस्थितरत्नभूषणप्रतिबिम्बच्छलतः शिरांसि यैः ।
विधृतानि निजाने लीलया भरणे निर्गहनरिवोरसि ॥ ३७॥
सहजोष्मविशोषजर्जर हृदि येषां विरराज चन्दनम् |
समनीकशतप्रहारजं च्युतमस्थ्नामिव पाण्डुरं रजः ॥ ३८ ॥

१३० XV. 28. मदानर्जीरिणी Ms. - XV. 30. ० स्थाविधा Ms. After 3 कुलकम् -XV. 36. After 3G the Ms. inserts कुलकम् -XV. 37. निंग इनैः M.s.