पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १५] विक्रमाङ्कदेवचरितम् ।

हसतिस्म सुरेन्द्रदन्तिनः श्रियमारूदपुरंदरस्य सः ॥ १७ ॥
महति क्षितिमर्तुराहवे निकटस्थे कुविकल्पदोलिताम् ।
अकरोज्जयकुञ्जरः स्थितिं स करास्फालनतः स्थिरामिव ॥ १८ ॥
नलिनीदलचारुकान्तिभिः पदचिङ्गैर्मदवारिपूरितैः ।
सरसीमिय तापशान्तये रचयामास स पार्थिवश्रियः ॥ १९ ॥
मदपानबहुप्रलापिनां भ्रमराणां करविभ्रमैरभूत् ।
रिपुवारणडिण्डिमध्वनिश्रवणायेव निवारणोन्मुखः ॥ २० ॥
अथ वीररसावतारतस्तरसा पल्लवितेन चेतसा ।
जगदद्भुतभूरिसाहसः महसन्नु चलतिस्म पार्थिवः ॥ २१ ॥
समराङ्गणसंगतिं भजन्विजयश्रीपरिरम्भणोत्सुकः ।
१२९
स बभार विलाससद्मनि प्रणयिन्याः प्रविशन्निषोत्सवम् ॥ २२ ॥
कियतीमपि तीव्रविक्रमः समतिक्रम्य वसुंधरां ततः ।
अवलोकयतिस्म भूपतिः प्रसरत्तूर्यरथं द्विषहलम् ॥ २३ ॥
मदवारिसमुत्थशैवलद्युतिरोलम्वकलापजन्मनाम् ।.
अददुर्दशनांशुचन्द्रिकां तिमिराणामिव वारणाय ये ॥ २४ ॥
निजदानजलोत्थक दमस्खलनत्रस्ततयेव ये पाये ।
पदविन्यसनं दधुः क्रमान्मदनिद्रार्धनिमीलिते क्षणाः ॥ २५ ॥
सरसीसलिलावगाहनमहिलाः स्वैरविहारकोलेषु ।
दलितादरबिन्दमण्डलादधिरूढामित्र ये दधुः श्रियम् ॥ २६ ॥
दधुरद्विविघट्टनेषु ये पतितैर्मूर्धनि निर्झरैरिव ।
कलयन्तमतिप्रभूततां क्षतधाराजलदुर्दिनं मदम् ॥ २७॥
श्रुतिभूषणशङ्खशुक्तिभिः शशिमुग्धाभिरधारयन्त ये ।

XV. 22 °णोत्सुख: Ms. - XV. 21 तिमिराणामिवार ● Ms. - XV. 27. कृतभारा; निर्जरैरिव Ms.