पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १४] विक्रमाङ्कदेवचरितम् ।

क्रीडाकाङ्किणि कुञ्जरे कृतपदस्तं देशमाक्रान्तवान् |
यत्रानेन करिष्यते प्रतिपथव्यावर्तिताम्भोभर
सम्योरकरङ्क संकटतटा सा कृष्णवेणी सरित् ॥ ७१ ॥
अवनितिलकस्तत्रावासं विधाय सरित्तटे
घटवितमिमं सम्मेिवाभूदुपायपरायणः ।
कुटिलहृदयः सन्नेतस्मान्न सान्त्वनमग्रही-
द्भयाते हि मतिर्भाग्यभ्रंशे नितान्तमनङ्कुशा ॥ ७२ ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल-
देवविद्यापतिकाश्मीरकमहबिल्हणविरचिते चतुर्दश: स-
र्गः ॥ १४ ॥
१२७
भुजविक्रमदन्तिडिण्डिमः समरोत्साहशिखण्डिवारिदः ।
अथ कुन्तलभर्तुरध्वनद्विजयोद्योगविलादुन्दुभिः ॥ १॥
विजयोत्सुकबीरसुन्दरीकृतनिष्कम्पचतुष्कमण्डलां: ।
नरनाथपथावलोकनप्रगुणत्वं सुभटाः सिषेविरे ॥ २ ॥
रणदुन्दुभिभेघनिस्त्रनैः सुभटश्रेणिविदूरभूमयः ।
अभवन्निमृता सिद्धरीनवरत्नाकरकोटिन्सुराः ॥ ३ ॥
रणसंवमलालमङ्गिषु व्यपतन्नद्भुतराम निर्भराः ।
कबरीष कुरङ्गचक्षुषामसिलेवासु च वीरदृष्टयः ॥ ४ ॥
अधिरोपित सारिपज्जरस्थिति दर्पो दुरयोधमण्डलाः ।
अभजन्त गजाः स्थिति बहिर्माणसंनाहनिवेशपेशलाः ॥ ५ ॥
सुमट: प्रमदाकरार्पितं दलयन्नागरखण्डवीटिकाम् ।
रिपुदन्तिघटासु खण्डनं तृणमुत्साहषशादमन्यत ॥ ६ ॥

XIV. 7I. श्रीतस्बिनी • Ms.