पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | [स°

यसुदीर्घकररन्ध्रपूरणादल्पतां प्रथममाससाद सः ॥ ५९ ॥
भूपतेः समभरेण दन्तिनां दूरमानमति भूमिमण्डले |
नूनमम्बुद निनादमेदुरः प्राप दुन्दुभिरश्चियन्त्रभः ॥ ६० ॥
पन्नगेश्वरफणासु तद्दलक्षुण्णरेणुतलिनापि सर्वतः |
आर्द्रतां गजमदाम्बुभिर्गता भूमिरित्यधिकमाप गौरवम् ॥ ६१ ॥
अधिषु स्थलपथीकृतेषु नः पूर्यते जवविधौ कुतूहलम् ।
इत्यकुर्वत दिगन्तगोचरं नूनमस्य सुरगाः क्षमारजः ॥ ६२ ॥
पृष्ठनिर्लुठितभूमिरेजवस्तस्य वारणवरा विरेजिरे ।
क्वापि भूमिमषतार्य तत्क्षणादागता इव समेत्य दिग्गजाः ॥ ६३ ॥
पस्पृशुर्न पृथिवीं सुरंगमाः स्पर्धयेव दिननाथवाजिनाम् ।
भोगिभर्तुरभवन्मतङ्गजस्थान एव नितरां परिश्रमः ॥ ६४ ॥
उन्मदद्विरदहस्तशीकर श्रेणिमिर्नभत्ति तस्य दर्शिताः ।
रेगुहारितपथस्य भास्वत चूर्णिता इव रथेन तारकाः ॥ ६५ ॥
उन्नतद्विपघटासमीपगः शोभतेस्म भगवान्दिवाकरः ।
उन्मदद्विरदसङ्कजां भियं त्याजयन्निजतुरंगमानिव ॥ ६६ ॥
रेजिरे करटिपृष्ठसंगताः स्वर्णरत्नमयसारिसंपदः |
भूमिरेणुमरती नमस्तलादानता इव विमानषङ्ख्यः ॥ ६७॥
भास्वतः करिभयावगाहनाद्वाह नैरिव निपातितारुणः |
कुम्भिकुम्भतटचीनपिष्टतः प्राप रेणुबिसरः क्षमातलम् ॥ ६८ ॥
कोपतः प्रचलितोपि भूपतिः सान्त्वनाय हृदि सत्वरोभवत् ।
ये श्रयन्त्यकरणं श्रियः कृते तेभ्य एव कुलपांसना नृपाः ॥ ६९ ॥
अन्तिकोभवति निम्नगातटे तंत्रतत्र परिपन्थिनो भटाः ।
एत्य युद्धकरणेन कुन्तलक्ष्मापतेः कुछम दीपयन्नाथ ॥ ७० ॥
श्रीचालुक्यधुरंधरोथ रुधिर स्रोतस्विनीगाहन-

१२६