पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवचरितम् | [स° १४

मेघबन्धनविमुक्तमीक्षितुं क्षीरनीरविरिवेन्दुमागतः ॥ ३७ ॥
जाडयमम्मति निमज्जनाचिरं यत्पदं कमलिनीषु निर्ममे ।
तन्निराकरणकारणादिव व्यातनोदधिकमातपं रविः ॥ ३८ ॥
इंसपरिषधीर्य मानसं क्रौञ्च शैलविवरण निर्गता |
भार्गवस्य दृढलक्षभदेतः प्रेक्ष्यतेस्म यशसामिवावलिः ॥ ३९ ॥
व्याकुलेषु पतिषु प्रतिक्षणं लब्धवल्लभसमागमोत्सवाः ।
तत्र कुङ्कुमविकासवासरारान्यांसुलाः सुखमयानमन्वत ॥ ४० ॥
न त्वमिन्द्रधनुषः शख्यतां धारयन्नपि कुरङ्गमागतः ।
न दुतोसि तडिदूष्मणा च यत्तत्तुषारकर कौतुकं महत् ॥ ४१ ॥
मेघकर्दमनिपातपङ्किला क्षालिता कथय केन चन्द्रिका |
कः कठोरहृयो वियोगिनां नो बिभेति वधपातकापि ॥ ४२ ॥
कि प्रमाद्यसि न सर्वदा सुख कस्यचित्प्रकृतिभङ्गराः श्रियः ।
राहुरामलकवन्मुखोदरे त्वां दिनैः कतिपयैः करिष्यति ॥ ४३ ॥
सर्वदैव हृदयं मलीमसं न क्षणं स्पृशति ते प्रसन्नताम् ।
तत्खलत्वमखिलोपतापिनः पुष्पकार्मुकनृपस्य बल्लभः ॥ ४४ ॥
इंत्यनङ्गशरसङ्गदीपितप्राणनाथविरहा: क्षपामुखे |
चन्द्रिकास्न पितविश्वमालपन्यामिनी दयितमेणलोचनाः ॥ ४५
इन्दुदीधितिषु शारदीष्वसौ मन्मथस्य करदीपिकास्विव ।
दुश्चरित्रमनुजस्य चिन्तयन्त्र प्रसादमभजन्नराधिपः ॥ ४६ ॥
तस्य संततमकीर्तिवार्त्तया मानसे कलुषतां समुद्हन् ।
न प्रसादितमृगाङ्कयाप्यसौ नीयतेस्म शरदा प्रसन्नताम् ॥ ४७ ॥

१२४ XIV. 38. ° करण°om Ms. - XIV. 39 वर्षीय प्रेक्षते; ● मिवालि : Ms.~~XIV. 40. पांशुला: Ms. XIV. 44. – ° कार्मक • Ms. - XIV. 45. ●खारेत° Ms. After 45 the Ms. inserts. कुलकम्.