पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ विक्रम देवचरितम् । [स° १४

प्रत्यपादयदिति प्रतिक्षणं स स्वभावविमलाशयो नृपः ॥ १५ ॥
भ्रष्टमग्रजमधर्मतः स्वयं शल्यवन्मनसि धारयाम्यहम् ।
वैशसं महदुपस्थितं परं धिङ्गया कथमदं सहिष्यते ॥ १६ ॥
पर्यतप्यत किमप्यनन्तया चिन्तयेति सुचिरं धरापतिः ।
दैवदुर्षिलसितैः कटाक्षितास्तादृशा अनुशपाय न क्रुधे ॥ १७ ॥
मन्त्रवित्तदनु चारचक्षुषा सत्तथेति बहुधावधार्य सः ।
किं विधेयमिति चिन्तयान्वितः क्षमापतिः स्त्रग तमित्यचिन्तयत् ॥१८
कार्य कथम कार्यमीदृशं वत्स दुर्नयपताकया श्रिया |
किं न वेत्सि यदतीत्य वर्तते नारदं कलहकौतुकेन सा ॥ १९ ॥
नापितानि कति मण्डलानि ते दन्तिनो मदमुखास्तवाधिकाः |
राजशब्दमपहाय का तव न्यूनता भजसि दुर्नयं यतः ॥ २० ॥
घोरमापतितमेतदाः कुतः किं करोमि कतरा प्रतिक्रिया |
हे चुलुक्यकुलदेवताः स्वयं वार्यतामनुचितान्ममानुजः ॥ २१ ॥
एवमादि विनिवेद्य पार्थिवस्तत्र सान्त्वनशतानि सूत्रयन् |
तं शशाक न निषेदुमक्रमाद्भङ्गमेति भाषेतव्यता कुतः ॥ २२ ॥
प्रापद समये सुधारश्रीप्रसादनाबेशारदा शरत् ।
नीलनीरदकलङ्कितं क्रमाद्दुग्धयौतमिघ कुवंती जगत् ॥ २३ ॥
वैद्युते शिखिनि पान्थसुन्दरीतापकारिणि गते परिक्षयम् ।
मानिनीनिवहवाष्पहेतुभिः शान्तमम्बुधरधूमसंचयैः ॥ २४ ॥
शान्तवैद्युतकृशानुजन्मनां भस्मनामिव रजोमराचिताः ।
पाण्डुराः कतिपये नभस्तले कापि सख्यमभजन्त वारदाः ॥ २५ ॥
इन्द्रनीलरसकूचिकाचवैः संप्रमृष्टमिष नीलिमास्पदम् ।

XIV. 17 °स्तादृशमनुशयान Ms.--XIV. 19. नारद Ms. - XIV. 24. ईमवह Ms.--XIV. 26. नीळमास्पदम्