पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १३] विक्रमाङ्कदेवचरितम् ।

ध्रुवं त्वया संततमङ्कलालिता तडिन्न जानाति परव्यथामियम् ।
अमन्थरं पान्थवधूकदर्शनान्निषेधति त्वां न किमर्थमन्यथा ॥ ५७॥
कथंचिदायाति प्रियस्तदा वयं न निश्चितं विश्वसिमः पुनस्त्वयि |
मुहुः स्पृशन्त्रिष्णुपदं नवाम्बुद स्वकार्यतात्पर्यमलं न मुञ्चसि ॥ ५८॥
न केवलं ते बहिरेष नीलिमा नितान्तमभ्यन्तरमप्यनिर्मलम् |
यदध्वगस्त्रीषषपात के घन प्रयासि मन्त्रिमयुग्मपत्तिणः ॥ ५९ ॥
अदक्षिणोषि प्रियकाङ्क्षिणीव्यहो त्वमेतदेकं विदधासि कौतुकम् ।
धियोगि निर्मूलनमूलकण्टकं मृगाङ्काबेम्बं कवलीकरोषि यत् ॥ ६० ॥
अखण्डितस्त्वं मकराकरादपि प्रभूतमाकृष्य जलं यदागतः ।
किमुच्यते भाग्यविपर्ययस्य तद्विजृम्भितं पान्थचकोरचक्षुषाम् ॥ ६१ ॥
इदं तय क्ष्माधरशृङ्ग सानो विषापहारौषधिसंगतेः फलम् ।
• रुसमा यदनुसारथेस्तुरंगवरगाभुजगेरमक्षितः ॥ ६२ ॥
सुरद्विपस्य ध्रुवमन्धिवार्त्तया कयापि पाथोद गतासि बन्धुताम् ।
भवन्तमुन्मूलयितुं प्रगल्भते दिवि भ्रमन्तं न यवमपतिः ॥ ६३ ॥
अलं प्रलापैस्तुषधूमधूसरो विधूय यन्मृत्युशतानि गर्जसि ।
प्रवासिकान्ताजनपापमूर्जितं तदेति जीमूत तयोपकारिताम् ॥ ६४ ॥
स्मरज्यव्याकुलितः कलायति ब्रवीति पाथोधरमदुरध्वनिम् ।
अकुण्ठ कण्ठागतवाष्पगद्देः पदेरिति प्रोषितषष्ठभाजनः ॥ ६५ ॥
क्षणयुतिस्ते क्षणमस्तु मान्यथा सदाङ्कपर्यङ्कतले निषीदतु ।
घन त्यदीयध्वनिडिण्डिमं विना पतिं लभन्ते कथमध्वगाङ्गनाः ॥ ६६ ॥
न षोडशीमप्युपवाति ते कलां प्रसिद्धेिमात्रं स्मरयान्धषो मधुः ।
शिरस्यकुर्वन्प्रदनस्य शासनं मुखं त्वदीर्थ मलिनं सहेत वा ॥ ६७ ॥

• XIII. 58 वयं om. Ms.- XIII. 61. मकरकरादाने Ms.-XIII. 65. After vs. 65 Me. inserts मेघोपलंभं कुळकम्,