पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ११८ चिक्रमाङ्कदेवचरितम् । [ स १३

समागतमागसमा करोति का न ते सपर्या विधिमध्यगाङ्गना |
पुनः प्रियोस्याः किमतः परेण वा धन त्वमेवाशुकविर्भवोपरि ॥ ६ ८॥
वियोगिनां संघटने भवत्समः परोस्ति जीमूत न दूतकर्माणि
वदन्ति नान्यैः सह याः कुलस्त्रियो ध्रुवं तदर्थं वहसि क्षणप्रभाम्॥६९॥
विमुक्त वेशीवलयाः पुरंध्रयः प्रियाङ्कपालीपरिवासशीतलाः ।
अनङ्ग साम्राज्यावेलासमन्त्रिणः प्रभावमम्मोद निवेदयन्ति ते ॥ ७० ॥
स्मरातुराणां विदधासि दुर्दिनं प्रियाभिसाराय कुरङ्गचक्षुषाम् ।
रतोत्सवे काण्डपटत्वमेषि च लमग्रणोर्मेध परोपकारिणाम् ॥ ७१ ॥
विभातवर्गे जलद त्वमग्रणीनं चन्द्रिकापि द्युतिमेति तावकीम् ।
करोषि कि शुभ्रतया तदीयया न सुन्दरं चन्दनमेणनामितः ॥ ७२ ॥
करोति चैत्रः सह चन्दनानिलैः किमिन्दुना कोकिलपञ्चमेन च ।
न विद्यते जेतुरनङ्गभूपतेः किमन्यदेकाङ्गभटस्त्वया समः ॥ ७३ ॥
पयोद यासां भवतोपि दर्शनान्न वल्लभः संघटते मृगीदृशाम् ।
न ताः क्रियन्ते गणनासु दुर्भगाः करोति कश्चित्रमजातमित्तिषु ॥ ७४ ॥
समागते प्रेयसि चाटुकारितामितस्मितक्षालित पाटलाधराः ।
भजन्ति काश्चिद्विमलेन चेतसा बिलासमीलन्नयनाः पयोमुचः ॥ ७५ ॥
अलब्धरत्नाकरसंगमामृता तथा गता ग्रीष्मदिनेषु तानवम् ।
अष्टदुःखेष सखि प्रयासि मे कुतः प्रियालिङ्गनभङ्गहेतुताम् ॥ ७६ ॥
मुहूर्तमामीलित मूर्तिरम्बरे विगाहसे फालविलङ्घनीयताम् ।
सलीलमुत्तीर्य भवन्ति पांमुलाः समुल्लसन्मांसलकान्तकेलयः ॥ ७७ ॥
घटं समारुह्य विघट्टितोर्मयः प्रयान्ति ते पारमवारिताः पराः ।
अपुण्यवत्याः पुनरेष मे गति मिनत्ति नावापि नितम्बडम्बरः ॥ ७८ ॥

XIII. 68. या न ते Me. - XIII. 72, विभाववर्गे M-XIII. 76. After vs. 75 Ms. inserts मेघस्तुतिकुलकम्.