पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० विक्रमाङ्कदेवचरितम् । [स° १२

स तासु रेमे सह कामिनीभिदीर्घासु लीलावनदीर्घिकासु ॥ ६१ ॥
विश्रान्तकान्ताकरयन्त्रधारं सरोजिनीपत्तममुण्य हस्ते ।
शोभां बभार स्मरकङ्कपत्त्र मैत्रीजुषः श्यामलखेटकस्य ॥ ६२ ॥
मीनाङ्कमोनस्य नरेन्द्र चन्द्रशरीरलावण्यजले स्थितस्य |
असूत्रयद्वाडिशसूत्रशङ्कां दीर्घा मृगाक्षीकरयन्त्रधारा ॥ ६३॥
स राजहंसः करयन्त्रमुक्तधारालतापञ्जरमध्यवर्ती ।
उपायनीभूत इवाङ्गनाभिः क्षिप्तः करे मन्मथपार्थिवस्य ॥ ६४ ॥
तमेकबीरं करयन्त्रधारां धाराशतैर्व्याकुलितं वधूभिः ।
निःशङ्कमारोपितचापदण्डः शिक्षाशरव्यं मदनश्चकार ।। ६५ ॥
स्तनाङ्गरागे लटभाङ्गनानां नरेन्द्रधाराम्बुद्भुते मनोभूः ।
रागं हृदि प्रच्युतिशङ्कयेव माञ्जिष्ठरागप्रतिमं ततान ॥ ६६ ॥
देव: कराम्भोरुहयन्त्रधारां क्षिपन्कपोले विपुलेक्षणायाः ।
कुमुद्रतीकामाने रश्मिदण्डं प्रवेशयन्नर्क इष व्यराजत् ।। ६७ ।।
आनम्य लीलापरिवर्तनेन बिलयामास नरेन्द्रमुक्ताम् ।
कण्ठोन्मुख काञ्चनकम्बुकण्ठो स्मरासिधारामेिय वारिषाराम् ॥६८॥
चकार कान्ताकुचपत्तभङ्गकस्तूरिकापङ्ककलङ्कितानि ।
वर्षाजलथान्तिावेलोलहंसहासानि लीलासरसीपयांसि ॥ ६९ ॥
नृपाषरोधस्तनकुङ्कुमेन वापीपयः पाटलतामयाप्तम् ।
क्रीडानिमग्नस्मरकुम्भिकुम्भसिन्दूरसंभिन्न मिषाबभासे ॥ ७० ॥
रराज कर्पूररजस्त रंगसंसङ्गि लोलाङ्गणदीर्घिकाणाम् ।
गौरीपतिक्रोधहुताशशान्त्यै मनस्य भस्मेव मनोभवस्य ॥ ७१ ॥
अद्याप कृष्णागुरुधूपधूमत्यक्तार्द्वभाषेषु कचोच्चयेषु ।
आश्चर्यमिन्दोवरलोचनानां नितान्त माईत्वमयुग्मबाणः ॥ ७२ ॥

XII. 61. सभासु Ms.