पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १९] विक्रमाङ्कन्देवचरितम् |

निक्षिप्य गण्डफलकेष्विव खण्डिताना-
मात्मतिं दधति पाण्डुरतां प्रदीपाः ।
शुष्यन्ति चन्द्रमणयश्च मनस्विनीना-
माईत्वमीक्षणपुटेष्विव संनिवेश्य ॥ ८७ ॥
त्यक्ताः शक्रमतङ्गजेन कथमप्याधोरणाद्विभ्यता
संक्षोभादरुणेन वन्यकारणां व्योमाङ्गणे पुजिताः ।
"किंचिद्र र्जदरण्य मत्तम हिषव्याकीर्णमानज्वराः
पूर्वक्ष्माधरमुत्सृजन्ति सुरगाः कृच्छ्रेण तिग्मतेः ॥ ८८ ॥
क्षिप्त्वा गुहासु तिमिरं विहितव्यलीकाः
पादान्वहन्ति गिरयस्तरणेः शिरोभिः ।
सन्मस्तकेषु च किमप्यमयप्रदान-
हेतोरिवार्पितकरः प्रतिभाति भानुः ॥ ८९ ।।
बाणा: श्वेतमयूखशाणकषणक्षुण्णाः क्षणात्कुण्ठतां
यातास्त्यक्तनयासु यासु निहिताः पञ्चापि पञ्चेषुणा |
उत्तंसोत्पलपलवेषि पतिते देवात्पुरः पादयोः
कण्ठाश्लेषकठोर कौतुकरसास्तिष्ठन्ति ताः कामिनाम् ॥ ९० ॥
नित्यं व्योम्न गतागतैर्दिन पतेर्लोकस्य येषु ध्रुवं
भानुस्यन्दनविप्रकीर्णतुरगभ्रान्तिः परिम्लायति ।
निद्राच्छेदमुदाहरन्ति हरयस्ते मन्दुरामन्दिरा
लक्ष्मीमङ्गलदुन्दुभिप्रतिभटैः प्रत्यूषहेषारवैः ॥ ९१ ॥
रक्षः संक्षयहेतुगोत्रजननाइन्वं विधाता च यः
पाथोधेः श्वशुरत्वमेति यमुनाताप्योः प्रसुव्या च यः ।
जातः सोयमशेषविश्ववलभीरत्नप्रदीपाकृतिः

XI. 68 विनिवेश्य Ms. XI. 68. मान °om Ms.XI. २३. वसुरत्वं Ma.