पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

परिचयमकवीनामध्यकाण्डे वचांसि |
सुकवितिलक वेला कापि सारस्वतीयं
क्षणमवहितचित्तः काव्यचिन्तां विधेहि ॥ ८१ ॥
केलिप्राङ्गणकुट्टिमेषु न पुनः क्रीडन्ति पृथ्वीभृतां
यज्ञण्डस्थलदानदुर्दिनपयःपङ्केषु मग्राः श्रियः ।
उन्मीलक्रमश छाकळकलप्रे लखेलैः पदे-
रुतिष्ठन्ति परागपुञ्जशयनात्वत्कुञ्जराग्रेसराः ॥ ८२ ॥
कुण्ठी कृतवल्लमप्रणतयः शस्त्रैरनङ्गस्य ये
न प्राप्ताश्च निशीथिनीपतिकरैः शैथिल्यवीथीमपि ।
ते निःशङ्कटिङ्कतात मुलप्रोतकावित-
१०२
छिन्नाः कुक्कुट कूजिते मृगदृशां मानग्रहग्रन्थयः ॥ ८३ ॥
क्षिपति तिमिरमारं भैरवः कैरवाणा-
मुदयशिखरिलीलाशेखरोयं खरांशुः |
अपि चकितचकोरीपीतशेषेण धाम्ना
भवति विधुरकाण्डे तण्डुलक्षोदपाण्डुः ॥ ८४ ॥
सम्यजन्मथशासने स्थितवतामुत्साहदामोद्यत्ताः
सान्द्र मानषतीजनस्य मनसि व्यापारयन्तो भयम् ।
कन्दर्येण कृताकृतेक्षणविधौ यूनां नियुक्ता इष
भ्राम्यन्ति स्फुटिताब्ज सौरभमुषः प्रत्यूषवेलानिलाः ॥ ८५ ॥
रेजे व्योमनि लडितोभयतटा व्योमस्त्रवन्तीय या
या शैलेन्द्रशिलातलेष्वलभत श्रीखण्डपकोषमाम् ।
देवस्यान्ध परंधनेत्रव सतेर्लोकत्रयीकामुक-
क्रीडाकार्मणयोग चूर्णसदृशी निद्राति सा चन्द्रिका ॥ ८६ ॥

XI. 85. मंत्र Ms.