पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १९] विक्रमाङ्कदेवचरितम् ।

ध्यान्तचक्रममितः प्रसरद्भिदुर्गशेषमित्र चन्द्रमयूखैः ॥ ३२ ॥
नीलतालफलपङ्किसनाथा प्राच्यशैलवनभूमिरराजत् ।
निम्नया शशिकररुपगूढा ध्वान्तमस्तकपरंपरयेव ॥ ३३ ॥
पारणोदातच कोरपुरधिक्षिप्तलोचनरुचामिव पुजैः ।
पाटलं पटळमिन्दुरुचीनां रक्तकम्बलविडम्बि बभूव ॥ ३४ ॥
क्षाल्यमान इव मानवतीनां दृग्रिजलनिर्झरिणीभिः ।
व्यक्तवानुदयरागमशेषं पूर्वदिक्तिलक बिन्दुरिवेन्दुः ॥ ३५ ॥
वल्लुमेन जगतां निजधाम्ना जातगर्व इव रात्रिभुजंगः |
पादविन्यसननर्मविधायी निर्ममे कुमुदिनीं गतानद्राम् ।। ३६ ।।
रूप्यदर्पणतलप्रतिमले लाञ्छनं तुहिनदीधितिबिम्बे ।
2.
शोभतेस्म गगनप्रतिबिम्बच्छायमद्विशिखरस्थितिभाजि ॥ ३७ ॥
द्वावितस्फाटेक शैलविटङ्कन्स्फार निर्झर्रपरंपरयेव ।
पूरिता शशिरुचा मुवनश्रीर्मानपङ्कमनुदव्यमदानाम् ॥ ३८ ॥
मांसलत्वमतिमात्रमवाप्ते पिण्डदुग्धसदृशे निजधानि ।
आचकर्ष हिमदीधितिरुन्चैमिश्रणार्थमिष वार्षिजलानि ॥ ३९ ॥
दत्तदिक्तटविपाटनशङ्कः शीतरश्मिकिरणामृतपूरः |
॥ ४० ॥
मन्थरौलविशरारुशरीरक्षीरनीरधिविलासमवाप
केतकतुतिनिभं भुवनान्तस्तन्महः प्रकृतिशीतलमिन्दोः ।
कस्प नो वपुषि चन्दनलेपः कान्तितश्च गुणतश्च बभूव ॥ ४१ ॥
क्षिप्यतां वचन चन्दनपाण्डुश्चन्द्रिकारसभरः कलशोभिः ।
ऊचुरित्थमबलाः प्रियहोनाः पादयोरपि निपत्य सखीनाम् ॥ ४२ ॥
कापि शीघ्रमवधीरितमाना मानिनी प्रचलिता प्रियधामि ।

XI. 34. विडंबै • Ms.; पटसलोन्दु° Ms. ~~XI. 35. निर्झर्रणीभि: Ms. XI. 42, कळसीभि: Ms.