पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

कुंकुत्र न तिरस्करिणीत्वं ध्वान्तमण्डलमगाञ्चपलानाम् ॥ २१ ॥
पश्चिमाचल विटङ्गनिपाते विहुता इव रुवस्तपनस्य |
दीप्रदीपकिरणाः सृणिभङ्गीमारभन्त तिमिरद्विरदस्य ॥ २२ ॥
सूत्रिताभिसरणाः प्रणयिन्यः कान्तसंगममविघ्नमषापुः ।
फूत्कृतैः पथि निवारितदीपाश्चापलं जयति पञ्चशरस्य ॥ २३ ॥
रासभेन सहिता रजकस्त्रीरूपधारि विरचय्य शरीरम् ।
कपिजनबाधां कं विडम्बयति नो कुसुमेषुः ॥ २४ ॥
कापि मुख्यपदवीमधिरोप्य स्वां सखीं स्वकरधारितदीपा ।
प्राणनाथरतमोहमयासीदतो रतिपतरुपदेशः ॥ २५ ॥
दिग्वधूरथ पुरंदरसेव्या पाकपाण्डुशरकाण्डविडम्बि |
बिभ्रती मुखमवोचत गर्ने रोहिणीप्रणयिनः परिणामम् ॥ २६ ॥
प्रौढकेत कपरागविपाण्डु ज्योतिरत्र समये भ्रमतिरम |
नाकनायक निकेतच कोरोपीतशेषमटवीमुदयाद्वेः ॥ २७ ॥
पूर्वदिमखमशोभत किचिन्निगतेन शिखरावाद्वेः ।
चारुचन्दनविलेपन पाण्डुखूपताकमिव शीतकरेण ॥ २८ ॥
पाटलेन तमसां पटलेन प्राच्यशैलभुवि बालमृगाङ्कः ।
धातशृङ्गपृथुलस्थलधूलीकेलिधूसरशरीर इवासीत् ॥ २९ ॥
पाटलांशुरगमत्सवितेति श्वेतमानुरपि तादृगुपागात् ।
वञ्चनार्थमिय पङ्करुहिण्यास्तां पुनश्छलयितुं न शशाक ॥ ३०
तर्जितं तिमिरमिन्दुमयूखैः शैलदुर्गगहनानि विषेश |
मानिनीजनमनांसि बभूबुश्चित्रमञ्ञ्जनमषी मलिनानि ॥ ३१ ॥
तत्क्षणात्षिम शैलनिकुञ्जमान्तपुजितमरच्यत सर्वम् ।

f XI. 22. गृणि ● Ms. - XI. 27. प्रौढाकतवां Ms. - - XI. 29. पादलेव मनसां; "तृथुस्थल ● Ms. - XI. 31. इंदुमपूर्वे: Ms. - XI. 32. Ms.