पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ११] विक्रमाङ्कदेवचरितम् । ९५

कामुकः कमलिनीवनितानां वारुणीप्रभवमब्धिमयासीत् ॥ १० ॥
सेवतेस्म जलवी प्रतिबिम्बं बिम्बपाटलमशीतमरीचेः ।
शेष केलिशयन स्थित लक्ष्मीबल्लभाभरणकौस्तुभलीलाम् ॥ ११ ॥
वाजिनामविशतां जलराशौ वारिवारणमयादिनभर्ता ।
दातुमीक्षणपुटेषिव मुद्रां द्वामिजातपपटं विचकर्ष ॥ १२ ॥
भास्पति त्रिभुषनाङ्गणदीपे वेधसा प्रशमिते मस्तेव |
धूमराजिरिध तत्प्रशमोत्था ध्वान्तसंततिरलक्ष्यत नीला ॥ १३ ॥
रत्नराजिनिकरप्रकरण प्राप्यमाण इव दीपकशङ्काम् ।
अम्बरादथ पपात पतंगस्तैलपात्रसदृशे जलराशौ ॥ १४ ॥
भानुवाहन खुरप्रहतानां वारिराशितटशुक्तिपुटानाम् ।
मौक्तिकरिव कियद्भिरपि द्यौस्तारकस्तिलकिता विरराज ।। १५ ।।
पद्मकोटरकुटीरकबन्ध त्रासविद्रुतमधुव्रतनीलम् ।
ध्यान्तमङ्कु· शविहीनममाङ्गोयोमसीमनि गतिं नयनानाम् ॥ १६ ॥
नीलरत्नघटितेष समन्तात्पीडितेव निविडाञ्जनपुः ।
लावितेय जलराशितरंमैन्तराजिभिरभुवनश्रीः ॥ १७ ॥
चूर्णकुन्तलसटापरिपाटया विप्रकीर्णमिव भालतलेषु ।
केशबन्धविभवैर्लटभानां पिण्डतामिव जगाम तमिस्रम् ॥ १८ ॥
सर्वनि इषविधी कृतबुद्धेलोंचनानि विफलानि विधाय
स्पर्शनेन्द्रियममुद्वितशक्ति प्रातिकूल्यमकरोत्तिमिरस्य ॥ १९ ॥
कस्य न प्रतिहतं वत चक्षुर्थ्यान्त संततिभिरुडमराभिः ।
केवलं मनसिजप्रहितानां नाबधूतमभिसारवधूनाम् ॥ २० ॥
पांसुतल्पसुरतप्रवणानां विश्वलोचनपुटप्रतिबन्ध |

XI. 15. शुक्तिपटानां Ms.--XI. 17. निवडा • Ms. ; शक्ति ज● Ms. XI. 21. शु