पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १०] विक्रमाङ्कदेवचरितम् । C

निजेषु दोर्विक्रमनाटकेषु कामेन नीता इव नर्तकीत्वम् ॥ ५७ ॥
प्रसूनभाराभरणा विरेजुयालयमर्कटमाङ्गनास्ताः ।
प्राचुर्यतः पुष्पशिलीमुखानां कृतास्त्रवर्षा इय मन्मथेन ॥ ५८ ॥
पृष्ठानुलग्नाः क्षितिपाङ्गनानां न्यवेदयन्षवरणाः क्वणन्तः ।
पुण्यापहारोस्थमिवापराधं शृङ्गारिणीगोत्रगुरोः स्मरस्य ॥ ५९ ॥
बिलासिनीनां कुसुमोत्थरेणुकरम्वितस्वेदजलपुतानाम् ।
स्मरोष्मणा हेममयं शरीरं किंचिद्रवीभूतमिवावमासे ॥ ६० ॥
काचित्क्षिपन्ती मधुपं विशन्तमितस्ततः पाणिसरोरुहेण ।
बाल्ये कृतं कन्दुकताडनेषु श्रमं मृगाक्षी बहु मन्यतेस्म ॥ ६१ ॥
क्षिमो
मुखात्षवरणस्तरुण्या • विवेश हस्ताम्बुजकोश मस्याः ।
तस्मादिधूतो मुखमाजगाम लज्जा कुतः स्वार्थपरायणानाम् ॥६२ ॥
आहूयमाना इव हंसनादैनिकृष्यमाणा इव कौतुकेन ।
जम्मुस्ततः क्लान्तिनिर्वाहणाय लीलासरस्तीरमरालनेवाः ॥ १३ ॥
जानासि भारं कुचनिर्मितं घेरिक लाघवं मध्यकृतं न षेत्सि ।'
इतीष तासां चरणाम्बुजानि मञ्जीरनादेरवदन्धरित्रीम् ॥ ६४ ॥
न राजकान्ताभिरदृश्यतोर्वी स्तनइ पेनाधिकमुन्नसेन ।
हंसास्तुला कोटिनिनादकृष्टाः पुण्यैः पदन्यासपदं न जाताः ।। ६५ ।।
प्रारेभिरे, वीजनमंशुकान्तैर्वनस्थळे तज्जघनस्थलानि ।
पादेषु पोडाकरमङ्गनानां पथः ऋथीकर्तुमिषार्कतापम् ॥ ६६ ॥
श व द्विला सव्यजनानुकारिकर्णावतंसार्पितपल्लदानाम् ।
न स्वेदवार क्षितिपाङ्गनानां गण्डस्थलोष स्थितिमाससाद ॥ ६ ७ ॥
मुखाग्र चुम्बोनि नितम्बिनीनां तासां विरेजुः कुचमण्डलानि ।
श्रमाम्बुशान्त्यै हिमशीतलानां श्वासानिलानामिव सेवनाय ॥ ६८ ॥
हंसाः खमुड्डीय गताश्चुलुक्यभूपाल कान्तागतिचौर्यभाजः ।