पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । [स° १०

चक्रे निवास कठिनोन्तेषु तासां मनोभूः स्तनमण्डलेषु ॥ १६ ॥
नामोहदेषु स्थलतां गतेषु लताच्युतेः पुष्पपरागपुजैः ।
मध्यप्रदेशः सुदृशां स्मरस्य लीलागतिप्राङ्गणवां जगामं ॥ ४७ ॥
प्रवर्तमानासु नृपाङ्गनासु तत्र ग्रहीतुं कुसुमानि तासु ।
कृतो महांस्तन्मधुजीविनोभिः कोलाहलः षट्टुरणावलीभिः ॥ ४८ ॥
विधाय काचिन्नयने सपत्न्याः क्रीडाउलात्पुष्पपरागपूर्णे ।
पात्रत्वमाप प्रियचुम्वनस्य किमस्ति वेदग्ध्ययतामसाध्यम् ॥ ४९ ॥
मानप्रिया कापि नृपस्य पत्नी स्पृष्ठा न पुष्पोच्चयषान्छयापि ।
अनेकनारीजन बाहुमूलनखक्षतावेक्षणतत्पराभूत् ॥ ५० ॥
कस्याश्चिदू नयनाय शाखामाक्रग्य यामपयतिस्म देषः ।
सा तन्चितम्बस्य भरेण भग्ना समं मनोभिः प्रतिकामिनीनाम् ॥ ५१॥
नृपेण काचिद्विहितावतंसा तृणाय नामन्यत कांचिदन्याम् ।
स्त्रीणां हि सौभाग्यमदमसूतिः प्रियप्रसादो मदिरासहस्रम् ॥ ५२ ॥
पौष्पे रजस्युच्छलिते समन्तात्समस्तनेत्रप्रतिबन्धदेती ।
आश्चर्यमङ्गेषु नृपाङ्गनामाममोघबाणः कुसुमायुधोभूत् ॥ ५३ ॥
कृष्ठांशुका कापि नरेन्द्रवामा लतानिकुञ्जात्कापना सकोषम् ।
धूर्ता पळाय्प प्रियमालिलिङ्ग कोपै न चाप प्रतिसुन्दरीभ्यः ॥ ५४ ॥
श्रोणीमरस्यातितरां गरिम्णा मक्का लतां कापि कुरङ्गकाक्षी ।
नरेश्वरस्योपरि निष्पपात पीडामवापुः प्रतियोषितस्तु ॥ ५५ ॥
बबन्ध परिमलमधीरदृष्टेः क्ष्मानायकञ्चम्पकमालिकाभिः ।
चित्तेषु मन्युः स्थिरतामवाप विपक्षसारङ्ग-विलोचनानाम् ॥ ५६ ॥
विरोरोजरे कुन्तलराजदाराः प्रसूनरंणूत्करवर्णिकाभिः ।

X.50.108 श्रीणि Ma; क्वापि Ms.