पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ विक्रमाङ्कदेवचरितम् |

तदादिपुंसः श्रयितुं भयेन विमामहंसानिव पद्मयोनेः ॥ ६९ ॥
क्रीडासरस्तामरसावतंसमुहेलाञ्चपादचारः |
विवेश ताभिः सह भूमिपाल: करेणुभिः सार्धमिव द्वियेन्द्रः ॥ ७० ॥
दत्तं सरोभ्यः फलमम्बुजानां सङ्गेन कान्तामुखतस्कराणाम् ।
एषामकृष्यन्त नृपाङ्गनाभिर्विलोचनानीय यदुत्पलानि ॥ ७१ ॥
विपर्ययस्तत्र बभूय कान्ताविम्वौष्ठरागाञ्जनपुञ्जसङ्गात् ।
रक्ताम्बुजघुरूप पद्माने नीलोत्पलतामयापुः ॥ ७२ ॥
विलासयुद्धेन निसम्विनीनां सर्वाण्यमज्यन्त सरोरुहाणि ।
प्रागेव पृथ्वीतिळके निषण्णा लक्ष्मीश्चिराहुद्धिमतो बभूव ॥ ७३ ॥
विधाय भूपालपुरंधियादप्रक्षालनं योचिकरैः सरस्या |
समुच्छलच्छीकरविभ्रमेण तदङ्क्षिपानीयमवन्द्यतेष |॥ ७४ ॥
किमप्ययज्ञातसरोरुहेभ्यः सरस्तदासां पदपल्लवेभ्यः ।
परीक्षणायेत्र निसर्यकान्तेरळक्तकं वीचिभिराचकर्ष ॥ ७५ ॥
[स० १०
PAN.
सरःप्रवेशे नृपसुन्दरीणां पादेषु संरब्धशिलीमुखेषु ।
प्रागेव भिन्नः श्रमवारिलेशैरलक्तकः पादतलं मुमोच ॥ ७६ ॥
पद्मप्रमाहारिहिमैकधा प्रस्तुषार शैलादिदमाजगाम |
चिक्षेप साक्षेपमितीय तासां पद्माकरः कुङ्कुममङ्गकेभ्यः ॥ ७७ ॥
मना गमीरे पयसि प्रमादात्प्रविश्य देवेन विकृष्यमाणा |
ससंभ्रमाभिः प्रतिकामिनीभिर्विलोकिता काचिदसूयिता च ॥ ७८ ॥
आकृष्य लक्ष्मीं ध्रुवमुद्रसत्वं पद्मान्यनीयन्त मुखैस्तदीयैः ।
धूलीभृतानां घसतित्वमापुर्यदध्वगानामिव षटुदानाम् ॥ ७९ ॥
स्फुरत्प्रमाणां नृपयलमानां तासां पुरस्तात्सरसीरुहेषु ।
भृङ्गप्रपामण्डपसंनिभेषु रेजे प्रपापालिकयेव लक्ष्म्या || ८० ।।

X. 72. रागा Ms. X 74, सरस्य: Ms.