पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकमाङ्कदेवचरितम् |

'द्रो बहुस्त्रीक इति प्रवक्तु भिषेष तारामिहपास्यमाना ॥ ५० ॥
भूभुजः प्राज्यतरेण धाम्रा बभूवुरुयोतनिभाः सभायाम् ।
विक्रमक्ष्मापतिसंनिधाने प्रभातदीपप्रतिमामवापुः ॥ ५१ ॥
रेखा रमणीयदेहा देवस्य रामा नयनायुधस्य |
कि पृथ्वीपतिभाग्यहेमपरीक्षणार्थं कषपट्टिकेव ॥ ५२ ॥
न लज्जाभिनयप्रगल्भा लीलालवन्याञ्चितकंधरेण ।
||दिशन्तीव दिवि स्फुरन्तमनेकदोषोपहतं मृगाङ्गम् ॥ ५३ ॥
ध्रुवं विश्वमराजधानी सलीलमधन्नामेतां दधाना ।
रकस्याखिलपार्थिवानां संसर्जनायेष मनोभवस्य ॥ ५४ ॥
शकण्ठप्रणयाताया: करस्थितायाः कुसुमस्रजोषि |
वशेषादिय धारयन्ती साकूत वक्रेक्षणमाननेन्दुम् ॥ ५५ ॥
क्यभित्तिप्रतिमानिभेन सौभाग्यहेतीविधृतेष दिग्भिः ।
प्रवेनापि निजोत्पलाक्षीवैराग्यमाजेव निषेण्यमाणा ॥ १६ ॥
त्विषा भूषणरत्नमालां समुद्धसन्त्या मलिनां विधाय ।
रयन्ती प्रतिबिम्बभङ्गन्याप्यङ्गेषु सामान्यनरेन्द्रसङ्गम् ॥ ५७ ॥
थले हारलताञ्चलस्थविलोलनेत्रच्छटया सनाथा ।
ककान्ताजनदर्पभङ्गप्रसूतया कीर्तिपताकयेव ॥ ५८ ॥
तानीय जगन्मनांसि दाक्षिण्ययोगात्प्रतिपालयन्ती ।
मत्तद्विरदेन्द्रभङ्गन्या विलम्ब्य किंचिदती पदाने ॥ ५९ ॥
लोदलवीटिकायां व्यापारितव्याकुलवामहस्ता ।
चल्गत्पुलकाङ्कर श्रीर्विहस्य किंचित्परिभावयन्ती ॥ ६० ॥
मोदालसराजहंस विलासिनीच इमणक्रमेण |
गेषु निवेशयन्ती नरेन्द्रचित्तेष्विव कुट्टिमेषु ॥ ६१ ॥

O ९] .० 53. दिवि विस्फु ● Ms. ७७