पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | मनोभव

ज्यावलयानुकारिकर्णद्यावासित नेत्रपत्ता |
वेणीं स्फुरत्पुष्पाशलीमुखाढयां कन्दर्पभस्त्रामिव धारयन्ती ॥ ६२ ॥
विलोलचूर्णालकवल्लरीणां सङ्गैः स्पृशन्ती कलिकानुकारम् ।
श्रीखण्डलेखा मलिके वहन्ती खुकार्मुके मन्मथकेतकास्त्रम् ॥ ६३ ।।
आविर्बभूषाथ पतिंवरा सा क्षौमाम्बरप्रस्फुरदुत्तरीया |
मृगेक्षणा दुग्धपयोधिमुग्धतरंगलेखानुगतेव लक्ष्मीः ॥ ६४ ॥
हेमाद्रिमावर्त्य कृतेव धात्रा विसारिभिर्या करणैस्तदीयैः ।
सा संगता रङ्गतले नाङ्गी सर्वस्य लोभं सुभगा ततान ॥ ६५ ॥
विलोकयामास विलासपद्म सगर्वमीषन्मुकुलायिताक्षी ।
दिक्पालहेतोरिव दूतकर्म दिगङ्गनानामवधारयन्ती || ६६ ॥
स ताडितश्चेतसि मन्मथेन निःशङ्कमाक्रान्तशरासनेन ।
विलोक्य तां विभ्रमवैजयन्तीमचिन्तयत्कुन्तलचक्रवर्ती ॥ ६ ७ ॥
अनलावण्यनिधानभूमिर्न कस्य लोभं लटमा तनोति ।
अवैमि पुष्पायुधयामिकोस्यामविश्वसन्न क्षणमेति निद्राम् ॥ ६८ ॥
इयं विलासद्रुमदोहदश्रीरियं सुधा यौवनदुग्धसिन्धोः ।
लावण्यमाणिक्यरुचिच्छटेयमियं मनःकार्मणचूर्णमुष्टिः ॥ ६९ ॥
संपूर्णचन्द्रोदयात्राका लीलारसानां परिपाकभूमिः ।
इयं मनोजन्मनराधिपस्य त्रैलोक्यसाम्राज्यफला तप:श्रीः ॥ ७० ॥
नीरन्ध विस्फूर्जदन गर्जिः पयोधर
श्रीरियमेतदीया |
विलासवैडूर्यनवाङ्कुराणां प्रयाति नित्योगमकारणत्वम् || ७१ ||
कान्त्या दरिद्रत्वमुपैति चन्द्रः किमस्ति तत्वं विकचोत्पलेषु |
न वेद्मि विश्वास्य कथं मृगाक्ष्या सौन्दर्यसृष्टिर्मुषिता विधातुः ॥७२॥
इयं मयि न्यस्थति नेत्रमालां मुहुः सखीनां किमपि ब्रुवाणा |

IX. 66. सवर्ग; मुकुलअयताक्षी Ms. ७८ [स० ९