पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

श्रुत्वेति तुष्टः स जगाम तत्र तुरंग मैरेव जयोत्तरंगेः ।
स्वयंवरायानरेन्द्र चक्रा सा यत्र पुष्पायुधराजधानी ॥ ३९ ॥
अमानिवाङ्गेषु मुदः प्रकर्षात्प्रत्युद्ययौ तं जनकः कुमार्याः ।
अनुष्ठितं सम्यगुपायवद्भिनतः परिस्पन्दमिवार्थसार्थः ॥ ४० ॥
निधानलाभादिव हर्षमाप स कुन्तलेन्दुप्रणयान्नरेन्द्रः ।
कन्या पितॄणां पदमुत्सवस्य न श्लाघ्यजामातृसमं समस्ति ॥ ४१ ।।
ग्रणम्य तेनाथ निवेद्यमानमार्गः कृताशेषयथोचितेन |
श्रीकुन्सलेन्द्रः प्रविवेश भूमिं स्वयंघरोत्कण्ठितराजचक्राम् ॥ ४२ ॥
सदुन्दुभीनां ध्वनिभिः सतूर्यैः प्रकाश्यमानाभिनवोत्सवायाम् ।
प्रविश्य तस्यां भुषि कौतुकेन कान्तासमन्वेषणतत्परो भूत् ॥ ४३ ॥
सोपानपङ्किस विलय तत्र तरंगमालामिव राजहंसः ।
सौवर्णपद्मप्रभमारुरोह हेमासनं मन्मथशासनेन ॥ ४४ ॥
रराज भूपैः परिवारितोसौ शुभ्रे स्थितः सद्मनि कुन्तलेन्द्रः ।
यूथे प्रविष्टः करिपोतकानां दुग्धाब्धिमध्यस्थ इवामरेभः ॥ ४५ ॥
तस्मिन्प्रविष्टे नरनाथसिंहे कैलासशुभ्रं भवनाङ्गणं तत् ।
सा दुर्लभ चन्द्रमुखी नरेन्द्र सिंही कुरङ्गैरिव मन्यतेस्म ॥ ४६ ॥
वितानरत्नेषु च कुट्टिमे च बिम्बेन राज्ञां प्रतिबिम्बितेन ।
स्वयंवरोत्साहसमा बमासे संप्राप्तलोकत्रयकामुकेव ॥ १७॥
मञ्चेषु नरन्तरेषु भूषामणीनां च कदम्बकेषु ।
रूपप्रकर्षार्थितया मुखानि प्रेक्षांबभूवुः शतशः क्षितीशाः ॥ ४८ ॥
मुक्तावितानेषु नरेश्वराणामतिष्ठदुच्चैः प्रतिबिम्बपतिः ।
कस्यापि सज्जीकृतपुष्पवर्षा सौभाग्य सीम्र स्त्रिदशावली ॥ ४९ ॥
मुक्ताफलस्त्रग्मिरवाप शोभां पतिंवरा विभ्रमवेदिका सा |

IX. 40. नीते Ms.