पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | [स° ९

तदीयवार्त्ताश्रवणामिलाषात्कुत्रार्थितां प्राप न पार्थिवेन्द्रः ॥ १५ ॥
सा कोट्टशीति क्षितिषल्लभस्य कुतूहलेनोत्तरलीकृतस्य |
आलिख्य चेतःफलके मनोभूरदर्शयत्सायकतूलिकाभिः ॥ १६ ॥
प्रारम्भि रम्भाललितोरुकान्तेरुपायनीकृत्य मुखं प्रियायाः ।
सेवा सहेवाकविलोचनस्य पृथ्वीभुजंगस्य दिगङ्गनाभिः ॥ १७ ॥
मौनग्रहे तस्य परिग्रहेण चित्रार्पितेनेव भियावतस्थे ।
७४
लीलाशुकानामपि शङ्कितानां न निर्ययुः कण्ठतटाद्वचांसि ॥ १८ ॥
निरीक्षमाणः सरसोक्तिदक्षां दूतीमसौं वारपुरधिमध्ये ।
मौखर्यचर्यामपि मेखलासु महान्तमुद्भावयतिस्म दोषम् ॥ १९ ॥
अचिन्तनीयं तुहिनद्रयाणां श्रीखण्डवापीपयसामसाध्यम् ।
असूत्रयत्पत्तिषु पारसीकतैलानि मेतस्थ परं मनोभूः ॥ २० ॥
श्रान्ते च निद्रालसलोचने च शून्ये च पञ्चपुरिपून्त्रिमुञ्चन् ।
न तत्र चित्रं गणयांबभूव क्षत्रव्रतस्य क्षतिमेकषीरः ॥ २१ ॥
सैका पताकां सुभगास लेभे यया हृतः कुन्तलकामदेवः ।
आसीत्परं पञ्चशरः प्रतापी तस्यापि यस्तापयिता बभूव ॥ २२ ॥
लग्नाभिवाङ्गे लिखितामिवाये चक्रभ्रमेणेष परिभ्रमन्तीम् ।
क्षपासु लब्धक्षणमात्रनिद्रस्तामेव राजीवमुख ददर्श ॥ २३ ॥
चन्द्रापा चन्दनपङ्कवाप ततस्तमस्मादपि तां जगाम ।
तस्वेति बढयः स्मरतापितस्य गतागतैरेव गतास्त्रियामाः ॥ २४ ॥
श्रोत्रामृतस्य स्फटिक प्रणाली दिव्याम्बुधारां स्मरचातकस्य ।
वार्त्ता गृहीत्वा हरिणेक्षणायाश्चरः क्षमाभर्तुरथाजगाम ॥ २५ ॥
• धाराः किरन्दन्तमयूखभङ्गया।
प्रहर्षविस्फारितवक्ककान्तिः स कुन्तलक्ष्मातिलकं बभाषे ॥ २६ ॥

IX. 19. निरीक्ष्यमाण: aMs. IX. 20. परं Ms.