पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ९ ] विक्रमाङ्कदेवचरितम् । 11

नासौ बभूव स्मरपार्थिवस्य कस्याः पदं रोषविभीषिकायाः ॥ ३ ॥
गृह्णन्गुणानङ्ग विभावरीणां दिनप्रशंसां विवन्निशासु |
क्रमादसौ तां क्षितिमाचकाङ्क्ष यत्न द्वयं नास्ति दिनं निशा च ॥ ४ ॥
त्रैलोक्यसंमोहनविद्ययेव तथा जयास्थां महतीं दधानः |
तं धन्विनां धूर्यमपि प्रतु विलासधन्वा धनुराचकर्ष ॥ ५ ॥
निजप्रभानिद्भुतचन्द्रभासा प्रभातलक्ष्म्येव परिस्फुरन्त्या |
तया समानीयत पाण्डिमानं चालुक्यभूपाल कुलप्रदीपः ॥ ६ ॥
शृङ्गाररत्नाकरवेलवेव तथा प्रवेशे विहिते तरुण्या |
नषानुरागेण मनस्तदीयं रत्नोत्करेणेव सनाथमासीत् |॥ ७ ॥
असौ भवित्री सुभगा नतः करिष्यते पञ्चशरः प्रसादम् ।
भान्दोलितोभूदिति चिन्तयासौ त्रैलोक्यचिन्ताहरणक्षमोपि ॥ ८ ॥
यथायथा निःश्वसितिस्म राजा निरङ्कुश कार्यमदर्शयच ।
तथातथा जागरयन्धनुर्ज्या भेजे जयास्थां भगवाननङ्गः ॥ ९ ॥
जाते धरित्रीतिलके चिरेण प्रकोपपात्रे मकरध्वजस्य |
• प्रकाशयन्तीय पतिव्रतात्वं परामुखी तत्र रतिर्बभूव ॥ १० ॥
उर्वोपतेः पार्वणचन्द्रवक्ता समुद्रहन्ती हृदये निवासम् ।
विकासदीक्षामपराङ्गनानां सरोजिनीनामिव संजहार ॥ ११ ॥
नितम्बबिम्बस्य नितम्बवत्याः प्रकामविस्तारवशादिवास्य |
पृथ्वीपतरेत्तम नायिका पेि न कापि लेभे हृदयेषकाशम् ॥ १२ ॥
नितान्त मेकान्तनिषेषणेन द्वेषेण चान्तःपुरसुन्दरीषु ।
प्रच्छादनार्थं विहितक्षणोपि क्षोणोपतिस्ताडित डिण्डिमाभूत् ॥ १३ ॥
साडीतले कर्णपरिच्युतेपि कन्दपलेख भ्रममाससाद |
उत्तं समागच्छति षट्पदेवि प्रत्याशया कर्णमदत्त देवः ॥ १४ ॥
आकाशगभी गिरमाचकाङ्क्ष विलोकयामास विलासमितीः |