पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 स° ७] विक्रमाङ्कदेवचरितम् ।

द्रविडयुषतिदोला केलिलोलन्नितम्ब-
स्थल शिथिलितवेगा: सेव्यतामाप्नुवन्ति ॥ ७० ॥
पानीयं नालिकेरीफलकुहरकुहूत्कारि कल्लोलयन्तः
कावेरीतीरतालमभरितसुराभाण्डमांकारचण्डाः ।
उन्मीलनीलमोचापरिचयशिशिरा वान्त्यमी द्राविडीनां
IN
कर्पूरापाण्डुगण्डस्थललु ठितरया वायवो दाक्षिणात्याः ॥ ७१ ॥
भृङ्गाली भिराधज्यमन्मथधनुर्लीलां लभन्ते लताः
किं पुष्पं न बिभर्तेि पुष्पधनुष
त्रैलोक्य जैत्रास्त्रताम् ।
दोलान्दोलन केलिलोलवनितासंचारितास्त्रोधुना
पञ्चेषुश्चललक्षभेदविधिना गर्व समारोहति ॥ ७२ ॥
उन्माद्यन्मधुषेन पुष्पमधुना केलीभुवः पाङ्गलाः
सर्वे भङ्गमयं दिशान्ति कुसुमप्राग्भारतः पादपाः |
चैत्रेणास्त्रपरंपराव्ययविधौ दैन्यं परित्याजित:
कामः संप्रति बाणमोक्षरसिको लक्ष्येष्वलक्ष्येषु च ॥ ७३ ॥
नीता नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपि
हर्षाद्वपति का न काननमही पुष्पैः कटाक्षैरिव |
दोलारूढपुरंधि पीनजघनप्राम्भारमाधुन्वतः
कि मानहुमभञ्जनाय गहनं लङ्का निलस्याधुना ॥ ७४ ॥
पौलस्त्योद्यान लीळाविटपितलमिल-मैथिलीपादमुद्राः
कर्पूर द्वीपवेलाचल विपिनतटीपांसुकेलरिसज्ञाः ।
क्रीडाताम्बूल चूर्णम्लपितमुखहृतकान्तयः केरलीना-
मामोदन्ते समीराः स्मरसुभटजयाकाङ्क्षिणो दाक्षिणात्याः ॥ ७५ ॥
यश्श्रूताङ्कुरकन्दलोकवलनात्कर्णांमृतग्रामणी-

VII. 72. दोळां om. Ms. - VII. 75 पादसमुद्रा: Ms.