पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निक्रमाङ्कदेवचरितम् |

भूविश्ववियोगिवर्गदलनोत्तालस्य वैतालिकैः
प्रारब्धा बिरुदावलीष पठितुं शृङ्गारबन्धोर्मधोः ।
नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः
कामः संप्रति कौतुकाद्यादे परं पौष्पं धुनीते धनुः ॥ ६५ ॥
कूजस्कोकिल कोपिता गुडधनुः शिक्षां समासेवते
खिन्ना चन्दनमारुतेन मलये दावाग्निमाकाङ्क्षति |
किंचान्विष्यति दुर्मना दलयितुं कामेन मैत्रीं मधोः
कर्तुं धावति दुर्लभे त्वयि सखी कांकां न यातूलताम् ॥ ६६ ॥
संनद्धं माधवीनां मधु मधुपवधूकेलिगण्डूषयोग्यं
[स° ७
विश्राम्यन्ति श्रमेण क्वचिदापे मरुतो न क्षणं दाक्षिणात्याः |
क्रीडाशैलोभवन्ति प्रतिकलमलिनां कौसुमाः पांसुकूटा-
श्चैत्रे पुष्पास्त्रमित्रे तदिह विरहिणां कीदृशी जोविताशा ॥ ६७ ॥
पुष्पेजिष्णुभस्वा करणिमगणितैः शाखिनः के न याता-
श्चञ्चन्निस्त्रिंशलेखामयमिव भुवनं भृङ्गमालाभिरास्ते ।
त्रैलोक्याकाण्डचण्ड प्रहरण निबिडोत्साहकण्डूलदोष्णः
पुष्पेषोर्जेत्र शस्त्रव्यतिकरविधये साधु सज्जो वसन्तः ॥ ६८ ॥
शून्याः श्रीखण्डवातैरभिलषति भुषश्चन्दनाद्वेः परस्ता-
लोलोद्याने सखीनां सृजति कलकलं कोकिलोत्सारणाय ।
स्तौति क्रीडावनालीनिखिल परिमलाचान्तये चञ्चकां-
स्वास्नूस्त्यायोगे कमिव न भजते जीवरक्षाभ्युपायम् ॥ ६९ ॥
मलयगिरिसमीराः सिंहलद्वीपकान्ता-
मुखपरिचयलब्धस्फारकर्पूरवासाः ।

VII. 66 गुल° Ms. - VII. 69. शून्पा M...; चंचरीकान Ms.; व्युरायं Ms. - VIi. 70 °कान्त ●Ms.