पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

वियोगिनीनामवशालुलोठ कण्ठेषु लीलाकलपञ्चमी यः ।
तेनैव चक्रे मदनस्य कार्य पुण्यशोभूचिस्य ॥ ४४ ॥
पदातिसंवर्गणकारणेन पदेपदे चम्पकराशिभङ्गया ।
बसन्त सामन्तविकीर्यमाणं हेमेव रंजे स्मरपार्थिवस्य ॥ ४५ ॥
चचार चूतद्रुममञ्जरीषु चुचुम्ब नानाकलिकामुखाने ।
स्त्रीराज्यमध्यस्थ इव द्विरेफ: स्थातुं न लभे क्षणमेवमेव ॥ ४६ ॥
विलासिनामादिगुरुत्रिलोकयामन्योन्यलीलाभुजबन्धनेषु
उत्तम्भिता शोक पलाशपाणिर्न चैत्रमल्लः प्रतिमल्लमाप ॥ ४७ ॥
पुरधिगण्डूषसुराभिलाष पश्यन्नशोको बकुलद्रुमस्य |
प्रियभियापादतलप्रहारमात्मानमल्पव्यसनं
चूतनुमालीभुजपचरेण रणविरेफावलिकङ्कणेन ।

विवेद ॥ ४८ ॥
मित्रं मधुः कोकिलमञ्जनादपूर्वाभिभाषी स्मरमालिलिङ्ग ॥ १९ ॥
उन्निद्रपङ्किस्थित चम्पकानि चकाशिरे केलिवनान्तराणि ।
वियोगिनीनां कवलीकृतानां सुवर्णकाञ्चोभिरिवाञ्चितानि ॥ ५० ॥
मर्मव्यथाविस्मयधूर्णमाना मूर्धोच्छलत्कुण्डलविभ्रमेण ।
शब्दानुसारेण वियोगिनोमिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥
उदाकिशुकपुष्पसूची: सलीलमाधूतलताकशाग्रः ।
वियोगिनां निग्रहणाय सज्जः कामाज्ञया दक्षिणमारुतोभूत् ॥ ५२ ॥
प्रसूननाराच परंपराभिर्वर्षत्सु योधेष्विव पादपेषु ।
वसन्तमत्ताद्वैरदाधिरूढः प्रौढत्वमाप स्मरभूमिपालः ॥ ५३ ॥
समर्थ्यमाणाद्भुत कौसुमास्त्रैश्चैत्रेण चित्रीकृतकाननेन ।
आधेज्यधन्त्रापि परामुखोभून्निषङ्गभारे भगवाननङ्गः ॥ ५४॥
शृङ्गारिणीमार्जितदन्तपङ्किकान्त्येव निर्यन्त्रणमुच्छलन्त्या ।

VII. 49. मैत्रं Ms.-VII. 52 °शुची: Ms. [स 09 ★