पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ स° [७] विक्रमाङ्कदेवचरितम् ।

गृहादबाह्यन्त धियोगिनोमिर्गुणो हि काले गुणिनां गुणाय ॥ ३२ ॥
श्रुत्वेव वृत्तावसरं तुषारं बहिःस्थितानामलिनां निनादैः ।
द्विवर्षकन्यामुखकोमलाभं पङ्कोदरात्पङ्कजमाविरासीत् || ३३ ॥
नवीनदन्तोद्गमसुन्दरेण वासन्ति काकुङ्क्ष लनिर्गमेन |
उत्सङ्ग्रसङ्गी विपिनस्थलीनां बालो वसन्तः किमपि व्यराजत् ।
सुगन्धिनिःश्वास मिषानुवेलमुद्देलता दक्षिणमारुतेन ।
मुखं प्रसूनस्मितदन्तुरं तच्चुचुम्ब मुग्धस्य मधोवनश्रीः ॥ ३५ ॥
संक्रान्तभृङ्गोपदपङ्किमुद्रं पौष्पं रजः क्षमाफलके रराज ।
क्रमालिपिज्ञानकृतक्षणस्य क्षणं मधोरक्षरमालयेव ॥ ३६ ॥
समारोहोपरि पादपानां ललोठ पुष्पोत्कररेणुपुञ्चे /
लताप्रसूनांशुकमाचकर्षं क्रोडन्वनैः किं न चकार चैत्रः ॥ १७ ॥
दक्षप्रयालौष्ठ समर्पणाय ळतावधूनां मुकुलस्तनीनाम् ।
मचालिवैतालिकगीतकीर्तिमन्मधुर्यौवनमारोह ॥ ३८ ॥
सलीलमी कृतपञ्च बाणसाम्राज्यभारस्य मधोरभङ्गः ।
एको भुजस्तस्य लवङ्गवायुरन्यः पिकस्त्रीकलपञ्चमोभूत् ॥ ३९ ॥
राशीकृताः पुष्पपरागपुञ्जाः पदेपदे दक्षिणमारुतेन ।
मत्तस्य चैत्रद्विरदस्य कर्तुमक्षूणहेतोरिव पांसुतल्पान् ॥ ४० ॥
. लमद्विरेफध्वाने पूर्यमाणं वासन्तिकायाः कुसुमं नवीनम् ।
आसादयामास वसन्तमासजन्मोत्सवे मङ्गलशङ्खलीलाम् ॥ ४१ ॥
गते हिमंत ध्रुवमुष्णखिन्नः शीतोपचारं मलयः सिषेवे ।
यदाजगाम व्यजनोपमानां समीरणश्चन्दनपल्लवानाम् ॥ ४२ ॥
मनोवतीनां मनसोवतीर्य गानस्य वेगेन पलायितस्य ।
. जीवग्रहायेत्र वसन्तमित्रं बभ्राम, वायुः ककुभां मुखानि ॥ ४३ ॥

VII. 32. °दभाद्यन्त Ms. - VII. 35. महता. Ms. - VII. 40 पशु° Ms. ॥ ३४ ॥