पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• nu magnetika Tamál ५८ विक्रमाङ्कदेवचरितम् | [स] [७]

दोलासु यद्दोलनमङ्गनानां यन्मल्लिका यश्च लवङ्गवायुः ।
सा विश्वसंमोहनदीक्षितस्य मुख्याङ्गसंपत्कुसुमायुधस्य ॥ २१ ॥
प्रसार्थ पादौ विहितस्थितीनां दोलासु लोलांशुकपलवानाम् ।
मनोरथानामपि यन्त्र गम्यं तद्रष्टुमापुः सुदृशां युवानः ॥ २२ ॥
उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाडयाः ।
दोलाविलासेन जितश्रमत्वात्मकर्षमापुः पुरुषायितेषु ॥ २३ ॥
कुचस्थले निर्देलितो वधूनां संजोषितः श्वाससमीरणेन ।
क्लेशातिरेकान्मलयानिळोभूद्धृत्येषु मान्यः कुसुमायुषस्य ॥ २४ ॥
यत्पूरयामास बिलासदोलाः पुरधिभिः सिञ्चितनूपुराभिः ।
तेनोद्वसां मन्मथराजधानीं मन्ये वसन्तीमकरोइसन्तः ॥ २५ ॥
चुचुम्ब वक्काणि चकर्ष वस्त्रं चिरं विशश्राम नितम्बाबम्बे |
दोलाविलासे गुरुरङ्गनानामनङ्कुशः केरलमारुतोभूत् ॥ २६ ॥
गीतेषु याताः किमु शिष्यभावं वामखुषां विश्व मदोलिनीनाम् ।
पुंस्कोकिला: काननचारिणो यञ्चातुर्यमापुः कलपञ्चमस्य ॥ २७ ॥
सङ्गादजस्त्र वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः ।
आरुह्य दोलासु विलासिनीनां ताभिः सह बेमुरसंभ्रमेण ॥ २८ ॥
हस्तद्वयोगाढगृहीतलोलदोलागुणानां जघने वधूनाम् |
असंवृत स्त्रस्तदुकूलबन्धे किमप्यभूदुच्छ्रसितो मनोभूः ॥ २९ ॥
रघरोपयात प्रिय बाहुपाशरुद्वेषु कण्ठेषु वियोगिनीनाम् ।
वृथा समाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ॥ ३० ॥
निवारणं पलवधीजनानां स्थितिर्नियातेषु गृहोदरेषु ।
मूर्छाप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥ ३१ ॥
लीलाशुकाः कोकिल कूजितानामातेप्रहर्षाद्विहितानुकाराः ।

0 VII. 32. लीळा; Ms.