पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

तेषामश्रितपोषणाय गहनं किं नाम पृथ्वीभुजाम् ॥ ९९ ॥
इति विक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमछदेवविद्या-
पतिकाश्मीरकमट्टश्रीबिल्हणावेराचते षष्ठः सर्गः ॥ ५॥
[स. ६
स सर्वमावर्ज्य रिपुप्रमाथी मनोरथानामथ पूरणेन ।
परिभ्रमन्युद्धकुतूहलेन दिग्दन्तिदशेषाः ककुमञ्चकार ॥ १ ॥
गते समाप्ति नरनाथचक्रे निचोलकारासितचापदण्डः |
निर्वाप्य चोलस्य पुनः प्रतापं क्रमेण कल्याणमसौ विवेश ॥ २ ॥
अत्रान्तरे मन्मथबाणमित्रं लतावधूविभ्रमसूत्रधारः ।
स्थानोपदेशी पिकपञ्चमस्य शृङ्गारबन्धुर्मधुराविरासीत् ॥ ३ ॥
शीतभीत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रेः ।
यन्निः सरन्तिस्म हिमव्यपाये दिवा च रात्रौ च ततः समोराः ॥ ४ ॥
कृतप्रकोपाः पवनाशनानां निवासदानादिव पन्नगानाम् ।
षिनिर्ययुश्चन्दनशैलकुज्जादाशामुदीचीं प्रति गन्ववाहाः ॥ ५ ॥
रथस्थितानां परिवर्तनाथ पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ ६ ॥
अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य ।
दाधिष्टमध्वानमसौ विलङ्घय सर्वत्र तस्यानुचरो यदासीत् ॥ ७ ॥
देया शिलापट्टकपाटमुद्रा श्रीखण्ड शैलस्य दरीगृहेषु ।
वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादमिज्ञः ॥ ८ ॥
विरुक्षणीयः सखि दाक्षिणात्यस्त्वया न वायुः परुषैचोभिः ।

VI. 99. क्रौतानुश्री ● Ms. तेषाश्रित● Ms. VII. 1. दिग्दतिसशेषाः M.s, VII. 3. बाळमित्रं Ms. - VII. 8. कौमुद्रा Ms.