पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i विक्रमाङ्कदेवचरितम् |

किमपरमुपरि प्रतापभाजां विहितपदः स बभञ्ज राजयुग्मम् ।
द्रविडपतिरगात्कचित्पलाध्य न्यविशत बन्धनधात्रि सोमदेवः ॥ ९ ॥
उभयनरपातेप्रतापलक्ष्म्यौ विलुलुठतुश्चरणद्वये तदीये |
त्रिभुवनमहनीयबाहुवीर्यविणविभूतिमतां किमत्यसाव्यम् ॥९१॥
विहितसमरदेवतासपर्यः परिकरितः क्षितिपालयुग्मलक्ष्म्या |
अथ शिथिलितकङ्कटस्तटान्तस्थित कटकां स जगाम तुङ्गमद्राम् ॥ ९२ ॥
वितरितुमिमग्रजस्य सबै पुनरुपजातमतिः स राजपुत्रः ।
तुहिन किरणखण्डमण्डनेन स्फुरदशरीरगिरा रुषा न्यषेधि ॥ ९३ ॥
मुखपरिचितराजहं सभङ्गया सरसिरुहेन्विव पूरयत्सु शङ्खान् ।
सारति घटिकयेव शोधयन्त्यां प्रतिफलितार्कमिषेण लग्नवेलाम् ॥९१॥
अतिशिशिरतया मरुत्सु सक्त्या कुलसरितामिव वारि धारयत्सु ।.
नमसि विकिरतीय गाङ्गमम्भः पवनसमाहृतशीकरच्छलेन ॥ ९५ ॥
अतिविशदतया दिशां मुखेषु स्मितमिव केतकमित्रमुद्हत्सु |
निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तमुत्सुकेषु ॥ ९६ ॥
वरकरिषु गमीदुन्दुमीनां व्यनिमिव संजनयत्सु गर्जितेन ।
दिशिदिशि तुरगेषु सान्द्रशङ्खस्वनकमनीय सहर्षहेषितेषु ॥ ९७ ॥
अथ सुरपथवल्गद्दिव्यमेरीनिनादं
स°६ ]
प्रशमितपरितापं भर्तृलाभात्पृथिव्याः ।
अलभत चिरचित्ताचान्तचालुक्यलक्ष्मी-
क्लममुषमभिषेकं विक्रमादित्यदेवः ॥ १८ ॥
श्री चालुक्य नरेन्द्रसूरजं तत्रैव पुण्ये दिने
कारुण्यातिशयादसूत्रपदसौ पात्रे महत्याः श्रियः ।
दासी यद्भवनेषु विक्रमधनकीता ननु श्रीरियं

VI. 92 ° सपय: Ms.