पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ विक्रमाङ्कदेवचरितम् । [स° ६

॥ ५६ ॥
अहह महदनर्थबोज मेताद्वेविहतकेन विरोधसारणीमिः ।
अविनयरसपूरपूरिताभिर्विहितमकीर्तिफलप्रदानसज्जम्
इह निहतनयः समागतो यत्समममुना परिपन्थिनाग्रजो मे ।
समरशिरसि संचरन्पृषत्कैः कथमपरामृशता मया निवार्यः ॥ ५७ ॥
पितुरापे परिपन्थिनीं विधाय श्रियमहमत्र निवेशयांबभूव ।
सपादे कथमिमं कदर्थयामि ब्यथयति मामहहा महाननर्थः ॥ ५८ ॥
अपसरणमितः करोमि किंचित्प्रसरति गोत्रवधाय नैष बाहु: ।
परमयमयशांसि दुष्टलोकः किमपि निपात्य मयि प्रमोदमेति ॥५९॥
इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोसौ ।
अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयतिस्म राजपुत्रः ॥६०॥
स तु शपथशतैः प्रपद्य सर्व वितथवचाः कुलपांत्वमाप्तः ।
क्षणमनुगुणमैक्षत प्रहर्तुं मलिनधियां घिरानार्जवं चरित्रम् ॥ ६१ ॥
किमिदमुपनतं यशोविरोधि त्रिदिवगतः किमु वक्ष्यते पिता मे ।
इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिरादिदेश || ६२ ||
स्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मवैव ।
तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः ॥३३॥
. सपादे न शुभमस्ति मोहहेतोस्तिलपरिमाणमपि त्वदग्रजस्य |
इस हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोपि ॥६४॥
भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्धिनां प्रमाये ।
स्मरसिन किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय|| ६५||
गिरमिति स निशम्य विश्वभगिरित नयादवितस्य मुक्तनिद्रः ।
वचन मिदमलङ्यमिन्दु मौलेरिति रणकर्मणि निश्चयं चकार ॥ ६६ ॥

VI. 66. सारिणीभिः Ms.– VI. 62. वक्षने Ms. -VI. 63. कामाने Ms. VI. 64. पुण्यवय: M...