पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. धुँ विक्रमाङ्कदेवचरितम् |

कुलिश कठिनलोहबम्बयोगा निजगृहकुट्टिमवद्विलन्यतेस्म ।
विशिखशकलकण्टकावकीर्णा
व्यजनचटुलवालधिमपञ्चप्रचुर
रणखुरली रथमण्डलैर्यदीयैः ॥४६ ॥
समीरणपुञ्ज मध्यवर्ती ।
त्वरितगमनलङ्कितापि येषां मरुदविभाव्यतया न लज्जतेस्म ॥ ४७ ॥
प्रतिफलननिभाः सहस्त्रभासा मणिमयपल्ययनप्रतिष्टितम |
निजरथवहनार्थमाश्रिता ये स्वयमधिरुह्य परीक्षिता इवासन् ॥ १८ ॥
रवमनुमितधावनानुरूपं किमिति कृता पृथुला त्वया न पृथ्वी ।
नभासे खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ ४९
प्रतिदिशमविरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः |
अगणितकृतपडयो हयास्ते कमित्र न चक्रुरूपक्रमं तदीयाः ॥ ५० ॥
असितविलसितेन तहलानामसिलतिकानिवहेन निर्मलन |
गगनगिरितटी नवेन्द्रनीला दुतिशत निर्झरधारिणीव रेंजे ॥ ५१ ॥
क्व नु न विलसतिस्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्री |
'क्षणमविरहिता विपक्षसेनाभटशिरसामिव मण्डलैस्तदीया || ५२ ॥
बहुभिरभिहितैः किमद्भुतैर्वा भयजननं भुवनैकमलसैन्यम् |
रणरसचलितं विलोक्य केषामलभत चेतसि नान्तरं विकल्पः ॥ ५३॥
द्रविडबलभरे क्रमादवाप्ते निकटमुदारभुजस्य राजसूनोः ।
अपि नृपतिरसौ समीपमागादपकरणाव सरं. चिरादवाप्य ॥ ५४ ॥
ग्रहकलितभिवाग्रजं विलोक्य प्रहरणसंमुखमश्रुपूर्णनेत्रः ।
किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयांचकार ||५५||

VI. 46. After vs. 45 the Ms. inserts संबंधकुळकं. रघुमंडलैः M9. विशि- खरांक ● Ms. - VI. 47 °सगारणपुंजमध्यवर्ते Ms.--VI. 48. "निभा Ms. मसा- विनायि - परिक्षिता Ms. VI. 49. जयम°; कृतपृथुलानायपृथ्वी Ms. VI. 50, ● ताश्वचरा: Ms.-VI. 51. वितिन Ms.VI. 53. ° सेन" Ms.VI. 55. Ms. om, one किमारे.