पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S स°६] विक्रमांङ्कदेवचरितम् |

सुरपुररामेव हेमशैलमध्ये विबुध विभूतिभरात्कृतप्रवेशम् ॥ २३ ॥
विघटितपरिपन्थिसैन्यसार्थः
पदमधिरोग्य स तत्र चोलसूनुम् |
मासमात्रम् ||२४||
नयनचुलुकलुष्टयमानकान्तिर्द्रविडवधूभिरुवास
विघटनमटवोधनुर्धराणां विषमपथेषु विधाय लीलयैव ।
पुनरोप स जगाम तुभद्रां विरचितवन्दनमालिकां तरंगेः ॥ २५ ॥
अथ कतिषुचिदेव दैवयोगात्परिगलितेषु दिनेषु चोलसूनोः ।
श्रियमहरत राजिगाभिधानः प्रकृतिविरोधहतस्य चेङ्गिनाथः ॥२६॥
कुटिलमतिरसौ विशङ्कमानः पुनरमुमेव पराभवप्रगल्भम् ।
प्रगुणमकृत पृष्ठकोपोतोः प्रकृतिविरोधिनमस्य सोमदेवम् ॥ २७ ॥
सुभटशत निशातखड्गधाराविहरणसव्रणपादपल्लवेव ।
अपि नयनिषुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥
अवतरति मातेः कुषार्थिवानां सुकृतविपर्ययतः कुतोपि शादृक् ।
झटिति विघटते यथा नृपश्रीस्टगिरिसंघटितेष नौः पयोधेः ॥ २९ ॥
व्रतमिदमिह शस्त्रदेवतानां हृढमधुनापि कलौ निरङ्कुशेषि ] .
अविनयपथवार्तनं यदेताः प्रबलमापे प्रधनेषु वञ्चयन्ति ॥ ३० ॥
इति मुषितवियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूषाः |
बलभरबहुमानतः पतंगनतमुपयान्ति परमंतापदीपे ॥ ३१ ॥
सकलमापे विदन्ति हन्त शून्यं क्षितिपतयः प्रतिहारवारणाभिः ।
क्षणमापे परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥ ३२ ॥
विदधति कुधियोत्र देवबुद्धिं स्फटिक शिलाघटनास वर्तुलासु ।
इति मनसि विधाय दग्धभूपास्त्रिनयनलिङ्गमपि स्पृशान्ति मिथ्या ॥ ३३॥
अविरततरुणीसहस्रमध्यस्थितिविगलत्पुरुषव्रता इवैते ।

VI. 24. °चुलुक्य Ms. – VI. 26. चेंङ्गि ° or बैंड is not clear in Ms.-VI. 28 सभट °Ms. - VI. 33. विनयं ● Ms.