पृष्ठम्:वायुपुराणम्.djvu/९९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायुपुराणम् सुक्षेत्रश्चोत्तमोजाश्च भूरिषेणश्च वीर्यवान् । शतानीको निरभित्रो वृषसेनो जयद्रथः भूरिद्युम्नः सुवर्चाश्च दशैते मानवाः स्मृताः । एकादशे तु पर्याये सावर्णे वै तृतीयके निर्माणरतयो देवाः कामजा है सनोजवाः । गणास्त्वेते त्रयः स्याता देन्तानां महात्मनाम् एकैर्कास्त्रशतस्तेषां गणास्तु त्रिदिवौकसाम् | जलस्याहानि विशत्तु यानि वै कवयो विदुः निर्माणरतयो देवा रात्रयस्तु विहंगमाः । गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति मनोजवा मुहूर्तास्तु इति देवाः प्रकीर्तिताः । एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः तेषामिन्द्रो वृषो नाम भविष्यः सुरराततः । तेषां सप्तर्पयरचाणि कोर्त्यमानान्निवोधत हविष्मान्काश्यपश्चापि वपुष्यान्यश्य भार्गदः । दारुणिचैव चाऽऽत्रेयो वासिष्ठो भग एव च पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा । पौलहो ह्यग्रितेजाश्च देवा ह्येकादशेऽन्तरे सर्ववेगः सुधर्मा च देवानीकः पुरोवहः । क्षेमधर्मा गृहेपुश्च आदर्श: पौण्ड्रको मतः सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै भनोः । द्वादशे वय पर्याये रुद्रपुत्रस्य वै मनोः चतुर्थं ऋतुसावर्णे देवास्तस्यान्तरे वृणु | पञ्चैद तु गणाः प्रोता दे (दें) बतानामनागताः हरिता रोहिताश्चैव [+ देवाः सुमनसस्तथा : सुकर्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ६७४ ॥७५ ॥७६ १७७ ॥७८ ॥७६ ॥८० ॥८१ ॥८२ ॥८३ ॥८४ ॥८५ ॥८६ ॥८७ वृषसेन, जयद्रय, भूरिद्युम्न और सुवना - ये दरा भाव्य मनु के पुत्र होगे । ग्यारहवें पर्याय में तृतीय सार्वण मनु का जब अधिकार काल होगा, तव परम महिमाशाली देवगणों के तोन विशेष गण विख्यात होंगे ।७५-७६। उनके नाम होंगे निर्माणरति, कामज और मनोजच | उन स्वर्ग निवासी देवताओं के इन एक एक गणों में तीस-तीस देवता होंगे । पण्डित लोग मास में जिन तीस दिनों की गणना करते हैं, वे ही निर्माण रति देवगण है। रात्रि ओर विहङ्गमात्मक देवगण कामज और मुहुर्तगण मनोजव देवगण के नाम से विख्यात हैं । भविष्यत्काल में देवताओं के ये तीन गण कहे जाते हैं | उन देवताओं के स्वामी वृप नामक सुरराज होगे । उम मन्वन्तर के सप्तपियों का नाम बतला रहा हूँ, सुनिये १७७ - ८१॥ कश्यपनन्दन हविष्मान्, भृगुगोत्रीय वपुष्मान्, अत्रिवंशोद्भव वारुणि, वसिष्ठ, गोत्रोत्पन्न भग, अभिरावंगीय पुष्टि, पुलस्यत्य कुलषण निश्चर, और पुलह गोत्रीय अग्नितेजा-ये सात ग्यारहवें पदार्थ के देवगण कहे जाते है । सवंवेग, सुधर्मा, देवानीक, पुरोवह, क्षेमधर्मा, गृहेषु, आदर्श और पोण्ड्रक -ये ग्यारहवें मन्वन्तर के सावर्ण मनु के पुत्र कहे जाते हैं ।८२-८४३। वारहवें मन्वन्तर में रुद्रपुत्र ऋत सार्वणि का कार्यकाल होगा उस अवधि में वर्तमान देवगणों के पाँच विशेष गण कहे जाते है ८५८६ उनके नाम हैं हरिब, रोहित, गुमना, सुकर्मा और सुपार-वे पाँच नाम उनके + धनुश्चिह्नन्तगंतग्रन्थो ग. पुस्तके नास्ति ।