पृष्ठम्:वायुपुराणम्.djvu/९९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शततमोऽध्यायः वर्णस्तथाऽप्यङ्गाविश्वौ मुरण्यो व्रजनो मतः । अमितो द्रवकेतुश्च जम्भोस्थाजस्त्रशक्काः सुनेमिर्द्युतपाश्चैव सुशर्माणः प्रकीर्तिताः । तेषासिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः | मेघातिथिश्च पौलस्त्यो वसुः काश्यप एव च ज्योतिष्मान्भागवंश्चैव द्युतिमानङ्ग रास्तथा । वसतिश्चैव वासिष्ठ आत्रेयो हव्यवाहनः सुतपा : पौलवश्चैव सप्तैते रोहितान्तरे | श्रुतिकेतुदीप्तिकेतुशापहस्ता निरामयः पृथुश्रवास्तथाऽनीको भूरिद्युम्नो बृहद्रथः । प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः । द्वितीस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः सुखामना विरुद्धाश्च द्वायेव तु गणौ स्मृतौ । त्विषिवन्तश्च ते सर्वे शतसंख्याश्र्व समाः प्राणानायच्छतः प्रोक्ता ऋषिभिः पुरुषेषु वै । देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते | हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चापि भार्गवः आपोमूर्तिस्तथाऽऽत्रेयो वसिठश्चापि यः स्मृतः । पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः || अभिमन्युश्वाङ्गिरसः सप्तैते परमर्षयः ॥७१ ॥७२ ॥७३ ॥७४ ६७३ ॥६४ ॥६५ ॥६६ ॥६७ ॥६८ ॥६६ ॥७० बतला रहा हूँ, सुनिये १६१-६३ वर्ण, अङ्ग, विश्व, भुरण्य, व्रजन, अमित, द्रवकेतु षम्भोस्थ, अजस्र, शक्रक, सुनेमि, घृतपा ये चारह सुशर्मा नाम से कहे जाते हैं । भविष्यत्काल मे अद्भुत नामक देव इन सब का इन्द्र होगा | अग्निपुत्र चन्द्रमा के समान सुन्दर भाकृति वाले स्वामि कार्तिकेय, जिनका दूसरा नाम स्कन्द भी है, पुलस्त्य गोत्रीय मेघातिथि, कश्यप गोत्रीय वसु, भृगुवंशोद्भव ज्योतिष्मान्, अङ्गिरा नन्दन युतिमान्, वसिष्ठ गोत्रोत्पन्न वसित, अत्रिकुलभूषण हव्यवाहन पौलववंशीय सुतपा- ये सात रोहित मन्वन्तर के ऋषि कहे गये है | उस प्रथम सार्वाणि मनु के धृतिकेतु, दीप्तिकेतु शाप, हस्त, निरामय, पृथुश्रव, भनीक, भूरिद्युम्न और- वृहद्रथ ये नव पुत्र कहे जाते हैं । ६४-६६१ दशम पर्याय में धर्म के पुत्र द्वितीय मनु का नाम भाव्य होगा। इन भाव्य मनु के अधिकार काल में सुखमना और विरुद्ध नामक दो देवताओं के गण कहे जाते हैं । ये समस्त देवगण परमकान्तिशाली, संख्या में सौ और समान धर्म वाले हैं । ऋषियों ने इन देवगणों को पुरुषों का प्राणायाम बतलाया है, धर्मपुत्र द्वितीय भनु के अधिकार काल में ये देवताओं के पद पर प्रतिष्ठित होंगे | इन सब देवताओं के स्वामी इन्द्र परम विद्वान् शान्ति होंगे - ऐसा कहा जाता है |७०-७२३ । प्रलह गोत्रीय हविष्मान्, भृगुगोत्रोत्पन्न परम शोभासम्पन्न सुकीति, अत्रिवंशोद्भव आपोमूर्ति, वसिष्ठ वंशोत्पन्न आपोमूर्ति, पुलस्त्यकुलभूषण प्रतिप, कश्यपकुल नन्दन नाभाग और अङ्गिरागोत्रोत्पन्न अभिमन्यु - ये सात उस मन्वन्तर के परम ऋषि होंगे |७३-७४१ सुक्षेत्र, उत्तमौजा, भूरिषेण वीर्यवान् शतानीक, निरमित्र,