पृष्ठम्:वायुपुराणम्.djvu/९८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायुपुराणम् सुतापाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः । तेषां गणास्तु देवानामेकैको विशकः स्मृतः नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः । रितस्तपश्व शुक्रश्च द्युतिर्ज्योतिष्प्रभाकरौ प्रभासो भासकृद्धर्मस्तेजोरश्मिऋतुवराट् | अचिष्मान्द्योतनो भानुर्यशः कोतिर्बुधो धृतिः ॥ विशतिः सुतपा होते नामभिः परिकीर्तिताः

  • प्रभुविभुविभासश्च जेता हन्ताऽरिहा रितुः । सुमतिः प्रमतिर्दोप्तिः समाख्यातो महो महान्

देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतेः । इत्येते ह्यमिताभास्तु विशतिः परिकीर्तिताः दमोदाता विदः सोमो वित्तवैद्यौ यमो निधिः | होमं हव्यं हुतं दानं देयं दाता तपः शमः ध्रुवं स्थानं विधानं च नियमश्चेति विशतिः | मुख्या होते समाख्याताः सावर्णेः प्रथमेऽन्तरे मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः । सांप्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा । वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक्कृती चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च | सावर्णस्य सतोः पुत्रा भविष्यन्ति नवैव तु नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै । सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥१३ ॥१४ ॥१५ ॥१६ ॥१७ ॥१८ ॥१६ ॥२० ॥२१ ॥२२ ॥२३ प्रमुख गण होगे । इनमें एक एक में बीस बीस देवता विरजमान होगे 1६-१३। उन सव के नाम बतला रहा हूँ, सावधानतापूर्वक सुनिये । रित, तप, शुक्र, द्युति, ज्योति, प्रभाकर, प्रभास, भास्कृत, धर्म, तेज, रश्मि, ऋतु, विराट, अर्चिष्मान्, द्योतन, भानु, यश, कीति, बुध, और घृति, – ये बोस देवगण सुतपा नामक गण मे सम्मिलित हैं ।१४-१५। प्रभु, विभु, विभास, जेता, हन्ता, अरिहा, रितु, सुमन, प्रमति, दीप्ति, समाख्यात (?) मह, महान, देह, मुनि, नय, ज्येष्ठ, सम, सत्य, और विश्रुत — ये वीस अमिताभ कहे जाते है । दम, दाता, विद, सोम, वित्त, वैद्य, यम, निधि, होम, हव्य, हुत, दान, देय, दाता, तप, शम, ध्रुव, स्थान, विधान, और नियम -- ये बीस सावण मन्वन्तर की प्रथम अवस्था में वोस मुख्य (सुख) नामक देवगण कहे गये हैं |१६-१६। ये समस्त देवगण महात्मा कश्यप के पुत्र हैं। वर्तमान वैवस्वत मन्वन्तर के उपरान्त सावर्ण के मन्वन्तर में ये हो देवगणों के स्थान पर प्रतिष्ठित होगे | उस सार्वाण मन्वन्तर में विरोचन पुत्र वलि इन देवगणों का स्वामी इन्द्र होगा | सावर्ण मनु के नव पुत्र होंगे, उनके नाम होंगे, वीरवान्, अवरोयान्, निर्मोह, सत्यवाक्, कृत्ती, चरिष्णु, अज्य, विष्णु, वाच और सुमति । इनके अतिरिक्त अन्य सावर्ण मन्वन्तरीय नव मनुपुत्रों के नाम से प्रसिद्ध होगे ।२०-२२ । भविष्य में और भी अनेक ब्रह्मा के पुत्र • सावर्ण मनु उत्पन्न होंगे, दिव्यदृष्टिसम्पन्न लोग उन सब को मेरु सार्वण के नाम से

  • इतः प्रभृति श्लोकद्वयं न विद्यते घ. पुस्तके |